SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥५६४॥ ॥ ५६५ ॥ ॥ ५६६ ॥ ॥ ५६७॥ ।। ५६८॥ ।। ५६९ ॥ ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि बुद्धौ विकलवाचि स्यात्गुत्सः स्तम्बगुलुञ्छयोः । हारभेदे ग्रन्थिपणे गोसो बोलविभातयोः चास इक्षुपक्षिभेदोश्छन्दः पद्येच्छयो: श्रुतौ । ज्यायान् वृद्धे प्रशस्ये च ज्योतिर्वह्निदिनेशयोः प्रकाशे दृशि नक्षत्रे तपः कृच्छादिकर्मणि । धर्मे लोकप्रभेदे च तपा: शिशिरमाघयोः तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले। त्रासो भये मणिदोषे तेजस्त्विरेतसोर्बले नवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः । वृषले दानपात्रे च दासी झिण्ट्यपि चेद्यपि धनुः शरासने राशौ पियालद्रौ धनुधरे। नभो व्योम्नि नभा घ्राणे बिसतन्तौ पतद्ग्रहे प्रावृषि श्रावणे नासा घोणा द्वारोव॑दारुणोः । पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि बर्हिः कुशेऽग्नौ भासस्तु भासि गृद्धशकुन्तयोः । महस्तेजस्युत्सवे च मिसिाँस्यजमोदयोः शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका। रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे चोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठासल्लकीक्षितिकङ्गुषु रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥ ५७० ॥ ॥ ५७१ ॥ ॥ ५७२॥ ॥ ५७३ ॥ ॥ ५७४ ॥ ॥ ५७५ ॥ ૧૯૮ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy