SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः । स्थूलः पीने जडे हाल: सातवाहनपार्थिवे हाला सुरायां हेला तु स्यादवज्ञाविलासयोः । हेलिरालिङ्गने सूर्येऽप्यविर्मूषिककम्बले मेषे रवौ पर्वते च स्यादूर्ध्वं तु समुच्छ्रिते । उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके किण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः । खर्वस्वौ न्यग्वामनौ ग्रीवे शिरोधितत्सिरे छविस्तु रुचि शोभायां जवः स्याद् वेगवेगिनोः । जवौड्रपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः जीवः स्यात्रिदशाचार्ये द्रुमभेदे शरीरिणि । जीवितेऽपि च जीवा तु वचायां धनुषो गुणे शिञ्जिते क्षितिजीवन्त्योर्वृत्तौ तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे च द्रव्वो विद्रवनर्मणोः प्रद्रावे रसगत्योश्च द्वन्द्वः स्वे द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे दवदावौ वनानले वने दर्वी फणा तद्ध्वोर्दार्वी स्याद् देवदारुणि । हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने देवं हृषीके देवस्तु नृपतौ तोयदे सुरे। देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि धवो धूर्ते नरे पत्यौ द्वभेदेऽथ ध्रुवो वटे । वसुयोगभिदोरातौ शङ्कावुत्तानपादजे १८३ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ५०४ ॥ ॥ ५०५ ॥ ॥ ५०६ ॥ ॥ ५०७ ॥ ॥ ५०८ ॥ ।। ५०९ ।। ॥ ५१० ॥ ॥ ५११ ॥ ॥ ५१२ ॥ ॥ ५१३ ॥ ॥ ५१४ ॥ ।। ५१५ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy