________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः । स्थूलः पीने जडे हाल: सातवाहनपार्थिवे हाला सुरायां हेला तु स्यादवज्ञाविलासयोः । हेलिरालिङ्गने सूर्येऽप्यविर्मूषिककम्बले मेषे रवौ पर्वते च स्यादूर्ध्वं तु समुच्छ्रिते । उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके किण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः । खर्वस्वौ न्यग्वामनौ ग्रीवे शिरोधितत्सिरे छविस्तु रुचि शोभायां जवः स्याद् वेगवेगिनोः । जवौड्रपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः जीवः स्यात्रिदशाचार्ये द्रुमभेदे शरीरिणि । जीवितेऽपि च जीवा तु वचायां धनुषो गुणे शिञ्जिते क्षितिजीवन्त्योर्वृत्तौ तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे च द्रव्वो विद्रवनर्मणोः प्रद्रावे रसगत्योश्च द्वन्द्वः स्वे द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे दवदावौ वनानले
वने दर्वी फणा तद्ध्वोर्दार्वी स्याद् देवदारुणि । हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने
देवं हृषीके देवस्तु नृपतौ तोयदे सुरे। देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि धवो धूर्ते नरे पत्यौ द्वभेदेऽथ ध्रुवो वटे । वसुयोगभिदोरातौ शङ्कावुत्तानपादजे
१८३
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५०४ ॥
॥ ५०५ ॥
॥ ५०६ ॥
॥ ५०७ ॥
॥ ५०८ ॥
।। ५०९ ।।
॥ ५१० ॥
॥ ५११ ॥
॥ ५१२ ॥
॥ ५१३ ॥
॥ ५१४ ॥
।। ५१५ ॥