________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ५१६ ॥
॥५१७॥
॥ ५१८॥
॥ ५१९॥
॥ ५२०॥
॥ ५२१ ॥
स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजलतर्कयोः । ध्रुवा मूर्वाशालपर्योः स्रग्भेदे गीतिभिद्यपि नवो नव्ये स्तुतौ नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणं प्लव: प्लक्षे प्लुतौ कपौ शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि । पक्वं परिणते नाशाभिमुखे पार्श्वमन्तिके कक्षाधोऽवयवे वक्रोपायपशुसमूहयोः । प्राध्वं दूरपथे प्रढे बन्धे पूर्वं तु पूर्वजे प्रागग्रे श्रुतिभेदे च भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे, भावोऽभिप्रायवस्तुनोः स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति । नील्यां मेकलकन्यायां लवः कालभिदिच्छिदि विलासे रामजे लेशे लट्वा पक्षिकुसुम्भयोः । लघ्वी ह्रस्वविवक्षायां, प्रभेदे स्यन्दनस्य च विश्वाः सुरेषु विश्वन्तु, शुण्ठ्यां भुवनकृत्स्नयोः । विश्वा विषायां शिवं तु, मोक्षे क्षेमे सुखे जले शिवो योगान्तरे वेदे, गुग्गुलौ वालुके हरे। पुण्डरीकद्रुमे कीले शिवा झाटामलोमयोः फेरौ शम्यां पथ्याधात्र्योः शिविर्भुर्जे नृपान्तरे। शुल्वं ताने यज्ञकर्मण्याचारे जलसन्निधौ
॥ ५२२॥
॥ ५२३ ॥
।। ५२४ ॥
।। ५२५ ॥
॥ ५२६ ॥
॥५२७॥
૧૯૪
For Private And Personal Use Only