________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४९२ ॥
॥ ४९३॥
॥ ४९४ ॥
॥ ४९५ ॥
॥ ४९६ ॥
॥४९७॥
बिलं रन्ध्र गुहायां च, भल्लो भल्लूकबाणयोः । भल्ली भल्लातके भालं, स्याललाटे महस्यपि भेलः प्लवे मुनिभेदे, भीरौ बुद्धिविवर्जिते । मल्लः कपाले बलिनि, मत्स्ये पात्रे मलस्त्वघे किट्टे कदर्ये विष्टायां, मालं तु कपटे वने । मालो जने स्यान्माला तु, पङ्क्तौ पुष्पादिदामनि मालुः स्त्रियां पत्रवल्ल्यां, मूलं पाश्र्वाद्ययोरुडौ । निकुञ्जशिफयोर्मेला त्वञ्जने मेलकेऽपि च मौलिः किरीटे धम्मिल्ले चूडाकङ्केल्लिमूर्द्धसु । लीला केलिविलासच, शृङ्गारभावजा क्रिया लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः । वल्ली स्यादजमोदायां लतायां कुसुमान्तरे व्यालो दुष्टगजे सर्प शठे श्वापदसिंहयोः । वेला बुधस्त्रियां काले, सीमनीश्वरभोजने अक्लिष्टमरणेऽम्भोधेस्तीरनीरविकारयोः । शालो हाले मत्स्यभेदे, शालौकस्तत्प्रदेशयोः स्कन्धशाखायां शालिस्तु गन्धोतौ कलमादिषु । शालुः कषायद्रव्ये स्याच्चोरकाख्यौषधेऽपि च शिलमुञ्छ: शिलाद्वाराऽधोदारु कुनटी दृषत् । शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः । योगे शूला तु पण्यस्त्री वधहेतुश्च कीलक: शैलो भूभृति शैलं तु शैलेये तायशैलके। सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि
॥ ४९८॥
।। ४९९ ॥
॥ ५००॥
॥ ५०१ ॥
॥ ५०२॥
॥५०३॥
૧૯૨
For Private And Personal Use Only