SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४८०॥ ॥ ४८१ ॥ ॥ ४८२॥ ॥ ४८३॥ ॥ ४८४ ॥ ॥ ४८५ ॥ करास्फोटे करतले, हरिताले त्सरावपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिचौ । ब्रह्मदारुण्यथ दलं, शस्त्रीच्छदेऽर्द्धपर्णयोः उत्सेधवद्वस्तुनि च, नलो राज्ञि कपौ नडे। पितृदेवे नलं तु स्यात्पद्मे नली मनः शिला नालं काण्डे मृणाले च, नाली शाककलम्बके। नीलो वर्णे मणौ शैले, निधिवानरभेदयोः नील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः । पल्लिस्तु ग्रामके कुड्यां पालियुकाश्रिपङ्क्तिषु जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः पिलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे । तालास्थिखण्डेऽथ पुलः पुलके विपुलेऽपि च फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः फली फलिन्यां फालं तु वाससि फल उत्प्लुतौ । कुशिके च बलं रूपे, स्थामनि स्थौल्यसैन्ययोः बोले बलस्तु बलिनि, काके दैत्ये हलायुधे । बला त्वौषधिभेदे, स्याद् बलिदैत्योपहारयोः करे चामरदण्डे च, गृहदारूदरांशयोः । त्वक्सङ्कोचे गन्धके च, बालोऽज्ञेऽश्वेभपुच्छयोः शिशौ हीवेरकचयोर्बाला तु त्रुटियोषितोः । बाली भूषान्तरे मेधौ, बिल उच्चैःश्रवोहये ॥४८६॥ ।। ४८७ ॥ ॥ ४८८॥ ॥ ४८९ ।। ॥ ४९०॥ ॥ ४९१ ॥ ૧૯૧ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy