________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४८०॥
॥ ४८१ ॥
॥ ४८२॥
॥ ४८३॥
॥ ४८४ ॥
॥ ४८५ ॥
करास्फोटे करतले, हरिताले त्सरावपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिचौ । ब्रह्मदारुण्यथ दलं, शस्त्रीच्छदेऽर्द्धपर्णयोः उत्सेधवद्वस्तुनि च, नलो राज्ञि कपौ नडे। पितृदेवे नलं तु स्यात्पद्मे नली मनः शिला नालं काण्डे मृणाले च, नाली शाककलम्बके। नीलो वर्णे मणौ शैले, निधिवानरभेदयोः नील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः । पल्लिस्तु ग्रामके कुड्यां पालियुकाश्रिपङ्क्तिषु जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः पिलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे । तालास्थिखण्डेऽथ पुलः पुलके विपुलेऽपि च फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः फली फलिन्यां फालं तु वाससि फल उत्प्लुतौ । कुशिके च बलं रूपे, स्थामनि स्थौल्यसैन्ययोः बोले बलस्तु बलिनि, काके दैत्ये हलायुधे । बला त्वौषधिभेदे, स्याद् बलिदैत्योपहारयोः करे चामरदण्डे च, गृहदारूदरांशयोः । त्वक्सङ्कोचे गन्धके च, बालोऽज्ञेऽश्वेभपुच्छयोः शिशौ हीवेरकचयोर्बाला तु त्रुटियोषितोः । बाली भूषान्तरे मेधौ, बिल उच्चैःश्रवोहये
॥४८६॥
।। ४८७ ॥
॥ ४८८॥
॥ ४८९ ।।
॥ ४९०॥
॥ ४९१ ॥
૧૯૧
For Private And Personal Use Only