SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४६८ ॥ ॥४६८॥ ॥४६९॥ ॥ ४७० ॥ ।। ४७१ ॥ ॥ ४७२॥ ॥ ४७३॥ मातृभेदोमयोर्नव्यमेघौघपरिवादयोः । काला कृष्णत्रिवृन्नील्योर्जिङ्ग्यां कीलोऽग्नितेजसि कणिस्तम्भयोः शङ्कौ कीला रताहतावपि । कुलं कुल्यगणे गेहे, देहे जनपदेऽन्वये कूलं तटे सैन्यपृष्ठे, तडागस्तूपयोरपि । कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ कोलं तु बदरे कोला पिप्पल्यां चव्यभेषजे । खलं कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे खल्लो निम्ने वस्त्रभेदे, चर्मचातकपक्षिणोः । खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि गलः कण्ठे सर्जरसे गोलः स्यात्सर्ववर्तुले। गोला पत्राञ्जने गोदाव- सख्यामलिञ्जरे मण्डले च कुनट्यां च, बालक्रीडनकाष्ठके । चिल्लः खगे सचुलश्च, पिल्लवत् क्लिन्नलोचने क्लिन्नाक्ष्णि चुल्ली तूद्धाने चेलं गर्हितवस्त्रयोः । छलं छद्मस्खलितयोः छल्ली सन्तानविरुधोः वल्कले पुष्पभेदे च जलं गोकलले जडे। हीबेरेऽम्बुनि जालं तु, गवाक्षे क्षारके गणे दम्भानाययोश्च जालो नीपे जाली पटोलिका । झला पुत्र्यामातपोर्मों, झिल्ली तूद्वर्तनाशके वातपरुचोश्ची-, तलं ज्याघातवारणे। तलश्चपेटे तालद्रौ, स्वभावाधरयोः त्सरौ तल्लो जलाधारभेदे, तल्ली तु वरुणस्त्रियाम् । ताल: कालक्रियामाने, हस्तमानद्रुभेदयोः ॥ ४७४॥ ॥ ४७५ ॥ ॥ ४७६॥ ॥ ४७७ ॥ ॥ ४७८ ।। ॥४७९ ।। ૧૯૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy