SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४४४॥ || ४४५ ॥ ॥ ४४६ ॥ ॥ ४४७ ॥ ॥ ४४८॥ || ४४९॥ वारं तु मदिरापात्रे, वारि हीवेरनीरयोः । वारिर्घटयां सरस्वत्यां गजबन्धनभुव्यपि व्याघ्रः कर) शार्दूले रक्तैरण्डतरावपि । श्रेष्ठे तूत्तरपदस्थः स्याद् व्याघ्री कण्टकारिका वीरो जिने भटे श्रेष्ठे, वीरं शृङ्ग्यां नतेऽपि च । वीरा गम्भारिकारम्भातामलक्येलवालुषु मदिराक्षीरकाकोलीगोष्ठोदुम्बरिकासु च । पतिपुत्रवतीक्षीरविदारीदुश्चिकास्वपि वुत्रो मेघे रिपौ ध्वान्ते दानवे वासवे गिरौ । वेरं घुसृणवृन्ताकशरीरेषु शरं जले शरः पुनधिसारे काण्डतेजनयोरपि । शकोऽर्जुने तराविन्द्रे, कुटजे शस्त्रमायुधे लोहे शस्त्री छुरिकायां शद्रिजिष्णौ तडित्वति । शरुः कोपे शरे वज्रे शारः शबलवातयोः द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः । शारि: कुञ्जरपर्याणे शकुनौ द्यूतसाधने शिग्रुः शोभाञ्जने शाके, शीघ्रं चक्राङ्गतूर्णयोः । उशीरे शुक्रस्तु शुक्ले, ज्येष्ठमासेऽग्निकाव्ययोः शुक्रं तु रेतोऽक्षिरुजोः, शुभं दीप्तेऽभ्रके सिते । शूरश्चारभटे सूर्ये, सरौ दध्यग्रसायको स्वरः शब्देऽचि षड्जादौ सत्त्रमाच्छादने क्रतौ। सदादाने वने दम्भे स्वरुः स्याद्यूपखण्डके अध्वरे कुलिशे बाणे सारो मज्जास्थिरांशयोः । बले श्रेष्ठे च सारन्तु द्रविणन्याय्यवारिषु ।। ४५० ॥ ॥ ४५१ ॥ ॥ ४५२॥ ॥४५३॥ ॥ ४५४॥ ॥ ४५५ ॥ ૧૮૮ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy