SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४३२ ॥ ॥४३३॥ ॥४३४ ॥ ।। ४३५ ॥ ॥४३६ ॥ ॥४३७ ॥ मुस्तकश्रेष्ठयोः साधौ, काञ्चने करणान्तरे। भद्रो रामचरे हस्तिजातौ मेरुकदम्बके गवि शम्भौ भद्रा विष्टौ, नभः सरिति कट्फले । कृष्णानन्तारास्नासु च भरोऽतिशयभारयोः भरुभर्तृकनकयो रो दशशतीद्वये । पलानां वीवधे चापि, भीरुयोषिति कातरे भूरि स्वर्णे प्रचुरे च, मन्त्री देवादिसाधने । वेदांशे गुप्तवादे च, मरुः पर्वतदेशयोः मारोऽनङ्गे मृतौ विघ्ने, मारी चण्ड्यां जनक्षये। मात्रं त्ववधृतौ स्वार्थे, कार्ने मात्रापरिच्छदे अक्षरावयवे द्रव्ये, मानेऽल्पे कर्णभूषणे । काले वृत्ते च मित्रं तु, सख्यौ मित्रो दिवाकरे यात्रोत्सवे गतौ वृत्तौ, राष्ट्रमुत्पातनीवृतोः । रुरुर्दैत्ये मृगे रेत्रं, पीयूषपटवासयोः रेत: सूतकयोरोध्रो लोधे रोधमघागसोः । रौद्रो भीष्मे रसे तीव्र, रौद्री गौर्यां वरो वृतौ विटे जामातरि श्रेष्टे, देवतादेरभीप्सिते । वरं तु घुसृणे किञ्चिदिष्टे वरी शतावरी वकं पुटभेदे वक्रः, कुटिले क्रूरभूमयोः । वक्त्रमास्ये छन्दसि च, वप्रः प्राकाररोधसोः क्षेत्रे ताते चये रेणौ, वज्रं कुलिशहीरयोः । बालके वज्रात्वमृता, वर्धः सीसवरत्रयोः व्यग्रो व्यापृताकुलयोर्वार: सूर्यादिवासरे। महेश्वरावसरयोवृन्दे कुब्जाख्यापादपे ॥ ४३८॥ ॥ ४३९ ॥ ॥ ४४०॥ ॥ ४४१ ॥ ॥ ४४२ ॥ ॥ ४४३॥ ૧૮૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy