SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४२०॥ ॥ ४२१॥ ॥४२२॥ ॥ ४२३॥ ॥ ४२४ ॥ ॥ ४२५ ॥ द्वारं निर्गमेऽभ्युपाये, धर: कूर्माधिपे गुरौ । कर्पासतूलेऽथ धरा मेदो भूमिजरायुषु धारो जलधरासारवर्षणे स्यादृणेऽपि च । धारोत्कर्षे खड्गाद्यग्रे सैन्याग्रे वाजिनां गतौ जलादिपाते सन्तत्यां, धात्री भुव्युपमातरि । आमलक्यां जनन्यां च, धीरो ज्ञे धैर्यसंयुते स्वैरे धीरं तु घुसणे, नरो मर्येऽच्युतेऽर्जुने । नरं तु रामकपूरे, नकं नासानदारुणोः नक्रो यादसि नीवं तु, वलीकवननेमिषु । चन्द्रे च रेवतीभे च, नेत्रं वस्त्रे मन्थोगुणे मूलाक्षिनेतृषु परो दूरान्यश्रेष्ठशत्रुषु । परन्तु केवले पत्रं, यानं पक्षश्छदश्छुरी पारं प्रान्ते परतटे, पारी पूरपरागयोः । पात्र्यां कर्करिकायां च, पादबन्धे च हस्तिनः पात्रं तु कूलयोर्मध्ये, पणे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि पुरं शरीरे नगरे गृहपाटलिपुत्रयोः । पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति । पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयोः पूरः स्यादम्भसो वृद्धौ, व्रणसंशुद्धिखाद्ययोः । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च पौरं कत्तॄणे पुरजे, बभ्रुः पिङ्गाग्निशूलिषु । मुनौ विशाले नकुले, विष्णौ भद्रं तु मङ्गले ॥ ४२६॥ ॥ ४२७॥ ॥४२८॥ ।। ४२९ ॥ ॥ ४३० ॥ ॥ ४३१ ॥ ૧૮૬ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy