SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४०८ ॥ ।। ४०९ ॥ ॥ ४१० ॥ ।। ४११॥ ॥ ४१२ ॥ ॥ ४१३॥ आलेख्ये कबुरे चित्रा त्वाखुपर्णीसुभद्रयोः । गोडुम्बाप्सरसोर्दन्त्यां, नक्षत्रोरगभेदयोः चीरं वाससि चूडायां गोस्तने सीसपत्रके। चीरी कच्छाटिकाझिल्ल्योश्चक्रस्त्वम्लेऽम्लवेतसे वृक्षाम्ले चुक्री चाङ्गे- चैत्रो मासाद्रिभेदयोः । चै मृतकचैत्ये च, चौरो दस्युसुगन्धयोः छत्रं स्यादातपत्राणे, छत्रा मधुरिकौषधौ । धान्यके च शिलीन्ध्र च, छिद्रं विवररन्ध्रवत् गर्ने दोषे जारस्तूपपतौ जायॊषिधीभिदि । जीरस्त्वजाज्यां खड्गे च, टारो लङ्गतुरङ्गयोः तन्त्रं सिद्धान्ते राष्ट्रे च, परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे श्रुतिशाखान्तरे शास्त्रे, करणे द्वयर्थसाधके। इतिकर्तव्यतातन्त्वोस्तन्त्री स्याद्वल्लकी गुणे अमृतायां च नद्ध्यां च, सिरायां वपुषोऽपि च । तरिर्दशायां बेडायां, वस्त्रादीनां च पेटके तन्द्री निद्रा प्रमीला च, तारो निर्मलमौक्तिके। मुक्ताशुद्धावुच्चनादे, नक्षत्रनेत्रमध्ययोः तारं रूप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् । सुग्रीवपल्यां तानं तु, शुल्वे शुल्वनिभेऽपि च तीव्र कटूष्णात्यर्थेषु, तीव्रा तु कटुरोहिणी । गण्डदूर्वा सुरी तीरो, वङ्गे तीरं पुनस्तटे तोत्रं वेणुके प्रतोदे, दरः स्याद्भयगर्तयोः । दरी तु कन्दरे दस्रः खरो दस्रौ खेः सुतौ ॥४१४ ॥ ॥ ४१५ ॥ ॥ ४१६ ॥ ॥ ४१७ ॥ ॥ ४१८ ॥ ॥ ४१९॥ ૧૮૫ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy