________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३८४ ।।
।। ३८५ ॥
।। ३८६ ॥
॥ ३८७॥
॥ ३८८ ॥
॥ ३८९ ॥
अरो जिनेऽरं चक्राङ्गे शीघ्रशीघ्रगयोरपि । आरो रीरी शनिर्भीम आरा चर्मप्रभेदिनी इराम्भोवाक्सुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिञ्जके उग्रः क्षत्रियत: शूद्रा सूनावुत्कटरुद्रयोः । उग्रावचाछिक्किकयोरुस्रा गवोपचित्रयोः उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् । ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ओड्रो जने जपावृक्षे, करः प्रत्यायशुण्डयोः । रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले कद्रुः कनकपिङ्गे स्यात्कद्रूस्तु नागमातरि । कारो बलौ वधे यत्ने, हिमाद्रौ निश्चये यतौ कारा बन्धनशालायां, बन्धे दूत्यां प्रसेवके। स्याद्धेमकारिकायां च क्षार: काचे रसे गुडे भस्मनि धूर्तलवणे, कारि: शिल्पी क्रियाऽपि च । कारुस्तु कारके शिल्पे, विश्वकर्मणि शिल्पिनि कीरः शुके जनपदे, क्षीरं पानीयदुग्धयोः । क्षुरो गोक्षुरके कोकिलाक्षे छेदनवस्तुनि क्षुद्रो दरिद्रे कृपणे, निकृष्टेऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च चाङ्गेरिकायां हिंस्रायां, मक्षिकामात्रवेश्ययोः । कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले क्रूरा नृशंसघोरोष्णकठिनाः कृच्छ्रमंहसि । कष्टे सान्तपने क्षेत्रं भरतादौ भगाङ्गयोः
॥ ३९० ॥
॥ ३९१ ॥
।। ३९२ ॥
।। ३९३॥
॥ ३९४ ।।
|| ३९५ ॥
१८३
For Private And Personal Use Only