________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपि च । वीक्ष्यस्तु लासके वाहे वेश्यं तु गणिकागृहे वेश्या तु पण्ययोषायां, शल्यः स्यान्मदनद्रुमे । नृपभेदे श्वाविदि च सीम्नि शस्त्रशलाकयोः शय्या तल्पे शब्दगुम्फे, शून्यं बिन्दौ च निर्जने । शून्या तु नलिका शौर्यं चारभट्यां बलेऽपि च सह्यमारोग्ये सोढव्ये, सद्योऽद्रौ सव्यं दक्षिणे वामे च प्रतिकूले च, सत्यं तु शपथे कृते तथ्ये तद्वति सत्यस्तु, लोकभित्संख्यमाहवे । संख्यैकादौ विचारे च सन्ध्या कालनदीभिदोः चिन्तायां संश्रवे सीम्नि सन्धाने कुसुमान्तरे । साध्यो योगे साधनीये, गणदैवतभिद्यपि साय: शरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः । सेव्यमुशीरे सेवा, सैन्यं सैनिकसेनयोः सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मृगशिरः शिरःस्थाः पञ्चतारका: हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके । हृत्प्रिये हद्धिते हृज्जे हृद्या तु वृद्धिभेषजे हृद्यस्तु वशकृन्मन्त्रेऽग्रं पुरः प्रथमेऽधिके । उपयलम्बने श्रेष्ठे परिमाणे पलस्य च भिक्षाप्रकारे सङ्घाते प्रान्तेऽप्यद्रिस्तु पर्वते । सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे अस्रः शिरसिजे कोणे स्यादस्त्रं शोणितेऽश्रुणि । अस्त्रं चापे प्रहरणेऽप्यंह्निः पादद्रुमूलयोः
૧૮૨
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३७२ ॥
॥ ३७३ ॥
॥ ३७४ ॥
।। ३७५ ॥
॥ ३७६ ॥
।। ३७७ ।।
।। ३७८ ।।
॥ ३७९ ॥
11 360 11
॥ ३८१ ॥
॥ ३८२ ।।
।। ३८३ ॥