SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु । नीतिद्यूतभिदोः पथ्यं हितं पथ्या हरीतकी पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोके पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः प्रियो वृद्ध्यौषधे हृद्ये, पत्यौ पुण्यं तु सुन्दरे । सुकृते पावने धर्मे, पूज्यः श्वसुरखन्द्ययोः बल्यं रेतोबलकृतोर्भयं भीतौ भयङ्करे । कुब्जकपुष्पे भव्यं तु फले योग्ये शुभेऽस्थनि सत्ये भाविनि भव्यस्तु, कर्मरङ्गतरौ सति । भव्योमाकरिपिप्पल्योर्भाग्यं कर्म शुभाशुभम् मध्यं न्याय्येऽवलग्नेऽन्तर्मयो दैत्योष्ट्वेसराः । मयुर्मृगाश्वमुखयोर्मन्युर्दैत्ये क्रतौ क्रुधि माल्यं मालाकुसुमयोः स्यान्माया शाम्बरी कृपा । दम्भो बुद्धिश्च मायस्तु पीताम्बरेम्बरेऽपि च मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये । याम्याऽपाच्यां भरण्यां च योग्यो योगार्हशक्तयोः उपायिनि प्रवीणे च, योग्यमृद्ध्याह्वयौषधे । योग्यार्कयोषित्यभ्यासे, रम्यश्चम्पकद्ययोः रम्या रात्रावथ रथ्यो रथांशे रथवोढरि । रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे रूप्यमाहतहेमादौ, रजते रूपवत्यपि । लयस्तूर्यत्रयीसाम्ये, संश्लेषणविलासयोः लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च, वीर्यं तेजःप्रभावयोः ૧૮૧ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ३६० ॥ ॥ ३६१ ॥ ॥ ३६२ ॥ ॥ ३६३ ॥ ॥ ३६४ ॥ ॥ ३६५ ॥ ॥ ३६६ ॥ ॥ ३६७ ॥ ॥ ३६८ ॥ ॥ ३६९ ॥ ॥ ३७० ॥ ॥ ३७१ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy