________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु । नीतिद्यूतभिदोः पथ्यं हितं पथ्या हरीतकी पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोके पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः प्रियो वृद्ध्यौषधे हृद्ये, पत्यौ पुण्यं तु सुन्दरे । सुकृते पावने धर्मे, पूज्यः श्वसुरखन्द्ययोः बल्यं रेतोबलकृतोर्भयं भीतौ भयङ्करे । कुब्जकपुष्पे भव्यं तु फले योग्ये शुभेऽस्थनि सत्ये भाविनि भव्यस्तु, कर्मरङ्गतरौ सति । भव्योमाकरिपिप्पल्योर्भाग्यं कर्म शुभाशुभम् मध्यं न्याय्येऽवलग्नेऽन्तर्मयो दैत्योष्ट्वेसराः । मयुर्मृगाश्वमुखयोर्मन्युर्दैत्ये क्रतौ क्रुधि
माल्यं मालाकुसुमयोः स्यान्माया शाम्बरी कृपा । दम्भो बुद्धिश्च मायस्तु पीताम्बरेम्बरेऽपि च
मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये । याम्याऽपाच्यां भरण्यां च योग्यो योगार्हशक्तयोः उपायिनि प्रवीणे च, योग्यमृद्ध्याह्वयौषधे । योग्यार्कयोषित्यभ्यासे, रम्यश्चम्पकद्ययोः
रम्या रात्रावथ रथ्यो रथांशे रथवोढरि । रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे रूप्यमाहतहेमादौ, रजते रूपवत्यपि । लयस्तूर्यत्रयीसाम्ये, संश्लेषणविलासयोः लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च, वीर्यं तेजःप्रभावयोः
૧૮૧
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३६० ॥
॥ ३६१ ॥
॥ ३६२ ॥
॥ ३६३ ॥
॥ ३६४ ॥
॥ ३६५ ॥
॥ ३६६ ॥
॥ ३६७ ॥
॥ ३६८ ॥
॥ ३६९ ॥
॥ ३७० ॥
॥ ३७१ ॥