SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | Acharya Shri Kailassagarsuri Gyanmandir ॥३३६ ॥ ॥ ३३७ ॥ ॥ ३३८ ॥ ॥३३९ ॥ ॥३४०॥ ॥ ३४१ ॥ अर्थ्यं शिलाजतुन्यर्थशालिनि न्यायविज्ञयोः । अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभवेऽधमे अर्घ्यमर्घार्थमर्धार्हमास्यं मुखभवे मुखे। मुखान्तरास्या तु स्थित्यामार्यो सज्जनसौविदौ आर्योमाच्छन्दसोरिज्या दाने सङ्गेऽध्वरेऽर्चने। इभ्यो धनवतीभ्या तु, करेण्वां सल्लकीतरौ कल्यं प्रभाते मधुनि, सज्जे दक्षे निरामये । कल्या कल्याणवाची स्यात्कश्यं कशार्हमद्ययोः अश्वमध्ये क्षयो गेहे, कल्पान्तेऽपचये रुचि। कन्या ना- कुमार्यां च राश्यौषधिविशेषयोः कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु । बृहतिकेभ्यनाड्योश्च, कार्य: हेतौ प्रयोजने कायः कदैवते मूर्ती, सधे लक्ष्यस्वभावयोः । कायं मनुष्यतीर्थे च, काव्या स्यात्पूतनाधियोः काव्यं ग्रन्थे काव्यः शुक्रे, कांस्यं तैजसवाद्ययोः । पानपात्रे मानभेदे, क्रियाकरणचेष्टयोः कर्मोपायचिकित्सासु, निष्कृतौ सम्प्रधारणे। अर्चाप्रारम्भशिक्षासु, कुल्यं तु कुलजेऽस्थनि सूमिषाष्टद्रोणीषु, कुल्या सरिति सारणौ । कृत्यो विद्विषि कार्ये च, कृत्या स्याद्देवताकिया गव्यं क्षीरादिने, ज्यायां, रागवस्तुनि गोहिते । गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः गुह्यमुपस्थे रहस्ये, गृह्यं तु मलवर्त्मनि। गृह्योऽस्वैरिणि पक्ष्ये च, गृहासक्तमृगाण्डजे ॥ ३४२ ॥ ॥ ३४३ ॥ ॥ ३४४ ॥ ॥ ३४५ ॥ ॥ ३४६ ॥ ॥ ३४७ ॥ ૧૦૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy