________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३२४॥
॥ ३२५ ।।
।। ३२६ ॥
॥३२७॥
॥ ३२८॥
॥ ३२९ ॥
राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे । यमः कालयमजयोरहिंसादिषु पञ्चसु । संयमे यमने ध्वाक्षे यामः प्रहरसंयमौ । रमः कान्ते रक्ताशोके, मन्मथे च रमा श्रियाम् रश्मिणिप्रग्रहयो, राम: श्यामे हलायुधे । पशुभेदे सिते चारौ, राघवे रेणुकासुते रामं तु वास्तुके कुष्ठे, रामा हिङ्गुलिनीस्त्रियोः । रुक्मं लोहे सुवर्णे च, रुमा स्याल्लवणाकरे सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपत्प्रियङ्गुषु । वमिर्वान्तेऽनले वामः कामे सव्ये पयोधरे उमानाथे प्रतिकूले, चारौ वामा तु योषिति । वामी शृगाल्यां करभीरासभीवडवासु च शमी द्रुभेदे वल्गुल्यां, शिम्ब्यां श्यामोऽम्बुदे शितौ। हरिते प्रयागवटे कोकिले वृद्धदारके श्यामं सैन्धवे मरिचे, श्यामा सोमलतानिशोः । शारिवा वल्गुनीगुन्द्रा-त्रिवृत्कृष्णाप्रियङ्गुषु अप्रसूतस्त्रियां नील्यां, श्रामो मण्डपकालयोः । शुष्ममोजसि सूर्ये च, समं साध्वखिलं सदृक् सीमाघाटे स्थितौ क्षेत्रे, सूक्ष्मोऽणौ सूक्ष्ममल्पके। अध्यात्मे कतके सोमस्त्वौषधी तद्रसेन्दुषु दिव्यौषध्यां घनसारे समीरे पितृदैवते । वसुप्रभेदे सलिले, वानरे किनरेश्वरे हिमं तुषारे शीते च, हिमश्चन्दनपादपे। होमिः सर्पिषि वह्नौ च, स्यादर्य: स्वामिवैश्ययोः
॥ ३३० ॥
॥ ३३१ ॥
॥ ३३२॥
॥ ३३३॥
॥ ३३४॥
॥३३५ ॥
૧૭૮
For Private And Personal Use Only