SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३२४॥ ॥ ३२५ ।। ।। ३२६ ॥ ॥३२७॥ ॥ ३२८॥ ॥ ३२९ ॥ राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे । यमः कालयमजयोरहिंसादिषु पञ्चसु । संयमे यमने ध्वाक्षे यामः प्रहरसंयमौ । रमः कान्ते रक्ताशोके, मन्मथे च रमा श्रियाम् रश्मिणिप्रग्रहयो, राम: श्यामे हलायुधे । पशुभेदे सिते चारौ, राघवे रेणुकासुते रामं तु वास्तुके कुष्ठे, रामा हिङ्गुलिनीस्त्रियोः । रुक्मं लोहे सुवर्णे च, रुमा स्याल्लवणाकरे सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपत्प्रियङ्गुषु । वमिर्वान्तेऽनले वामः कामे सव्ये पयोधरे उमानाथे प्रतिकूले, चारौ वामा तु योषिति । वामी शृगाल्यां करभीरासभीवडवासु च शमी द्रुभेदे वल्गुल्यां, शिम्ब्यां श्यामोऽम्बुदे शितौ। हरिते प्रयागवटे कोकिले वृद्धदारके श्यामं सैन्धवे मरिचे, श्यामा सोमलतानिशोः । शारिवा वल्गुनीगुन्द्रा-त्रिवृत्कृष्णाप्रियङ्गुषु अप्रसूतस्त्रियां नील्यां, श्रामो मण्डपकालयोः । शुष्ममोजसि सूर्ये च, समं साध्वखिलं सदृक् सीमाघाटे स्थितौ क्षेत्रे, सूक्ष्मोऽणौ सूक्ष्ममल्पके। अध्यात्मे कतके सोमस्त्वौषधी तद्रसेन्दुषु दिव्यौषध्यां घनसारे समीरे पितृदैवते । वसुप्रभेदे सलिले, वानरे किनरेश्वरे हिमं तुषारे शीते च, हिमश्चन्दनपादपे। होमिः सर्पिषि वह्नौ च, स्यादर्य: स्वामिवैश्ययोः ॥ ३३० ॥ ॥ ३३१ ॥ ॥ ३३२॥ ॥ ३३३॥ ॥ ३३४॥ ॥३३५ ॥ ૧૭૮ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy