SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३१२॥ ॥ ३१३॥ ॥ ३१४॥ ॥ ३१५ ॥ ॥ ३१६ ।। ।। ३१७॥ कृमि: क्रिमिश्च लाक्षायां, कोटे क्षेमस्तु मङ्गले। लब्धरक्षणे मोक्षे च, क्षेमोमा धनहर्यपि क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपि च । खर्मं क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः सदृक्पाठेप्यथ ग्रामो, वृन्दे शब्दादिपूर्वकः । खड्गादौ संवसथे च, गुल्म: सैन्योपरक्षणे रुक्सैन्यघट्टभेदेषु, स्तम्बे गुल्मी पौकसि । आमलक्येलयोर्वन्यामथ घर्मो निदाघवत् स्वेदाम्भस्यातपे ग्रीष्मोष्मणोर्जाल्मस्तु पामरे। असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः जिह्मः कुटिले मन्दे च, जिद्मं तगरपादपे। तोक्मं कर्णमले तोक्मः, स्याद्धरिते हरिद्यवे दम: स्यात्कर्दमे दण्डे, दमने दमथेऽपि च । दस्मस्तु हव्यवाहे स्याद् यजमाने मलिम्लुचे धर्मो यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि धर्म दानादिके नेमस्त्वर्धे प्राकारगतयोः । अवधौ केतवे काले, नेमिः कूपत्रिकाप्रधेः तिनिशोऽरिष्टनेमिश्च, पद्म व्यूहे निधावहौ । संख्याब्जयोः पद्ममिभबिन्दौ ब्राह्मी तु भारती शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी। ब्रह्मशक्तिर्धमस्तु स्याद् भ्रमणे वारिनिर्गमे भ्रान्तौ कुन्दाख्ययन्त्रे च, भीमो घोरे वृकोदरे। हरेऽम्लवेतसे चाथ भीष्मो गाङ्गेयरुद्रयोः ॥ ३१८ ॥ ॥ ३१९॥ ॥ ३२० ॥ ॥ ३२१ ॥ ॥ ३२२ ॥ ॥ ३२३ ॥ १७७ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy