________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २५२॥
॥ २५३ ॥
॥ २५४॥
॥ २५५ ॥
॥ २५६ ॥
।। २५७ ॥
सिन्धुर्नद्यां गजमदेऽब्धौ देशनदभेदयोः । सुधा गङ्गेष्टिकास्नुह्योर्मूलेपामृतेषु च अन्नं भक्तेऽशितेऽश्वेिऽधमेऽध्वा कालवर्त्मनोः । संस्थाने साश्रवस्कन्धेऽर्थिनौ याचकसेवको आत्मा चित्ते धृतौ यत्ने, धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः स्वभावेऽथेन ईशेऽर्केऽथोन्नं क्लिन्ने दयापरे । ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि कर्म कारकभेदे स्याक्रियायां च शुभाशुभे। कामी स्यात्कमने चक्रवाके पारावतेऽपि च कृती योग्ये बुधे खड्गी गण्डके खड्गधारिणि । ग्रावाश्मनि गिरौ गोमी फेरौ गोमत्युपासके घनः सान्द्रे दृढे दाढ्ये विस्तारे मुद्गरेऽम्बुदे । सङ्घ मुस्ते घनं मध्यनृत्तवाद्यप्रकारयोः चर्म त्वचि स्फुरे चर्मी, भूर्जे फलकिभृङ्गिणोः । चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवतिनि चिह्नमङ्के पताकायां, चीनो देशैणतन्तुषु । व्रीही वस्त्रे छद्म शाठ्येऽपदेशे घातिकर्मणि छनं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी । छिन्नं भिन्ने जनो लोके जगद्देदे पृथग्जने जनी स्नुषावनितयोर्जिनोऽर्हबुद्धविष्णुषु । ज्योत्स्ना स्याज्ज्योति: संयुक्तनिशिचन्द्रातपेऽपि च ज्योत्स्नी पटोली ज्योत्स्नावन्निशोस्तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे दण्डी, यमे द्वा:स्थसदण्डयोः
॥ २५८ ॥
॥ २५९ ॥
।। २६०॥
।। २६१ ॥
॥ २६२ ।।
|| २६३॥
૧૨
For Private And Personal Use Only