________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४०॥
॥ २४१ ॥
|| २४२॥
॥ २४३॥
॥ २४४॥
॥ २४५ ॥
बोद्धिबौद्धसमाधौ चाहद्धर्माप्तौ च पिप्पले । मधुश्चैवर्तुदैत्येषु जीवाशाकमधूकयोः गधु क्षीरे जले मद्ये, क्षौद्रे पुष्परसेऽपि च । मिद्धं चित्ताभिसंक्षेपे निद्रालसतयोरपि मुग्धो मूढे रम्ये मेधः क्रतौ मेधा तु शेमुषी। राधो वैशाखमासे स्याद्, राधा विद्युद्विशाखयोः विष्णुकान्तामलक्योश्च, गोपीवेध्यविशेषयोः । लुब्ध आकाङ्क्षिणि व्याधे, वधो हिंसकहिंसयोः वधूः पत्न्यां स्नुषानार्योः, स्पृक्काशारिवयोरपि । नवपरिणीतायां च, व्याधो मृगयुदुष्टयोः विद्धं सदृग्वेधितयोः क्षिप्ते विद्धिमूल्ययोः । प्रकारे भानविधिषु, विधिर्ब्रह्मविधानयोः विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः । विधुश्चन्द्रे च्युते विरुल्लतायां विटपेऽपि च वृद्धः प्राज्ञे स्थविरे च, वृद्धं शैलेयरूढयोः । वृद्धिः कलान्तरे हर्षे, वर्द्धने भेषजान्तरे श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते । हव्यकव्यविधाने च, शुद्धः केवलपूतयोः स्कन्धः प्रकाण्डे कायेंऽसे, विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च, सन्धा स्थितिप्रतिज्ञयोः सन्धिर्योनौ सुरङ्गायां नाट्याङ्गे श्लेषभेदयोः । साधुजैनमुनौ वाधुषिके सज्जनरम्ययोः सिद्धो व्याड्यादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्ध सिद्धिस्तु मोक्षे निष्पत्तियोगयोः
॥ २४६ ॥
॥ २४७॥
॥ २४८ ॥
॥ २४९ ॥
।। २५० ॥
॥ २५१ ॥
૧૧
For Private And Personal Use Only