________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २२८ ॥
॥ २२९ ॥
॥ २३०॥
॥ २३१ ॥
॥ २३२ ॥
॥ २३३ ।।
मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षैब्ये च मदी कृषकवस्तुनि मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले मृद्वतीक्ष्णे कोमले च, रदो दन्ते विलेखने। विदा ज्ञानधियोबिन्दुविफ्रट्ज्ञात्रो रदक्षते वेदिरगुलिमुद्रायां बुधेऽलङ्कृतभूतले। शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ शरद् वर्षात्यये वर्षे, शाद: कर्दमशष्पयोः । संवित्संभाषणे ज्ञाने, संग्रामे नाम्नि तोषणे क्रियाकारे प्रतिज्ञायां, संकेताचारयोरपि । संपदृद्धौ गुणोत्कर्षे, हारे स्वादुस्तु सुन्दरे मृष्टे सूद: सूपकारे व्यञ्जनेऽपि च सूपवत् । स्वेदो घर्मे स्वेदने चान्धोन्धकारेऽक्षिजिते अर्धः खण्डेऽर्धं समांशेऽथाब्धिः सरसि सागरे । आधिर्मनोत्तौं व्यसनेऽधिष्ठाने बन्धकाशयोः ऋद्धं समृद्धे सिद्धान्ने, गन्धः संबन्धलेशयोः । गन्धकामोदगर्वेषु, स्याद् गाधः स्तालिप्सयोः गोधा प्राणिविशेषे स्याज्ज्याघातस्य च वारणे । दिग्धो लिप्ते विशाक्तेषौ प्रवृद्धस्नेहयोरपि दुग्धं क्षीरे पूरिते च, दोग्धा गोपालवत्सयोः । अर्थोपजीवककवौ, बन्ध आधौ च बन्धने बन्धुर्भातृबान्धवयोर्बाधा दुःखनिषेधयोः । बुधः सौम्ये कवौ बुद्धः, पण्डिते बुद्धिते जिने
।। २३४ ॥
॥ २३५ ॥
॥ २३६ ॥
॥ २३७ ॥
।। २३८ ॥
॥ २३९ ॥
१००
For Private And Personal Use Only