________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६४ ॥
॥ २६५ ॥
॥ २६६॥
॥ २६७॥
॥ २६८॥
॥ २६९ ॥
दानं मतङ्गजमदे, रक्षणच्छेदशुद्धिषु । विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः धनं वित्ते गोधने च स्याद्धन्वस्थलचापयोः । धन्वामरौ धन्वी पार्थे छेके ककुभचापिनोः धनुः शब्दः पियालद्रौ राशिभेदे धनुष्यपि। धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः धाना भृष्टयवेऽङ्कुरे धन्याके चूर्णसक्तुषु । धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि मागधे क्षपणके च, नन्दी गिरिशवेत्रिणि । गर्दभाण्डे वटे न्यूनं हीनवच्चोनगीयोः पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु । दर्शप्रतिपत्सन्धौ च तिथिग्रन्थविशेषयोः पक्ष्माऽक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि पत्री काण्डे खगे द्रुमे रथेऽद्रौ रथिके श्येने, प्रेम तु स्नेहनर्मणोः । ब्रह्मा तु तपसि ज्ञाने, वेदेऽध्यात्मे द्विजे विधौ ऋत्विग्योगभिदोश्चाथ बुजो गिरिशमूलयोः । भर्म भारे भृतौ हेम्नि, भानुरंशौ रवौ दिने भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजङ्गमे। वैयावृत्यकरे राज्ञि गामण्यां नापितेऽपि च मानं प्रमाणे प्रस्थादौ, मानश्चित्तोन्नतौ ग्रहे । मीनो मत्स्ये राशिभेदे, मृत्स्ना मृत्सा तुवर्यपि यानं युग्ये गतौ योनिः कारणे भगताम्रयोः । स्तं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे
॥ २७०॥
॥ २७१॥
।। २७२॥
।। २७३ ॥
|| २७४ ॥
॥ २७५ ॥
१७3
For Private And Personal Use Only