________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २०४॥
॥ २०५॥
॥ २०६॥
॥ २०७॥
॥ २०८॥
॥ २०९ ॥
स्थित ऊर्वे सप्रतिज्ञे, स्थितिः स्थाने च सीनि च । सीता जनकजागङ्गाभेदयोर्हलपद्धतौ सुतः पुत्रे नृपे सुप्तिः, स्वापे स्पर्शाज्ञता रुजि । सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ब्राह्मण्यां क्षत्रियाज्जाते तक्षिण सृतिर्गतौ पथि । स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः । केशात्कलापे शुण्डायां हरिद्दिशि तृणान्तरे वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते । हेतिर्खालास्त्रसूर्यांशुष्वों हेतौ प्रयोजने निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु । आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि कन्या पुरे प्रावरणे क्वाथो व्यसनदुःखयोः । द्रवनिष्पाकेऽथ कुथः स्यादास्तरणदर्भयोः कोथस्तु मथने नेत्ररुग्भेदे शटितेऽपि च । ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मितौ ग्रन्थिर्वस्त्रादिबन्धे रुग्भेदे कौटिल्यपर्वणोः । ग्रन्थि तु ग्रन्थिपणे स्याद् गाथा वाग्भेदवृत्तयोः तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुत्थमञ्जने । तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयोः प्रस्थः सानौ मानभेदे पीथोऽर्के पीथमम्बुनि । पृथुर्विशाले भूपाले वापिकाकृष्णजीरयोः
॥ २१०॥
॥ २११॥
॥ २१२ ॥
॥ २१३ ॥
|| २१४॥
।। २१५ ।।
૧૬૮
For Private And Personal Use Only