SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१९२ ॥ ॥ १९३॥ ॥ १९४ ॥ ॥ १९५ ॥ ।। १९६ ॥ ॥ १९७॥ वृत्तिशालिन्यथ व्याप्तिापने लम्भनेऽपि च । वास्तु स्याद् गृहभूपुर्योर्गृहे सीमसुरङ्गयोः वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे । ज्ञाने लाभे विचारे च वीतमङ्कुशकर्मणि असाराश्वगजे शान्ते वीतिरश्वेऽशने गतौ । प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते चरित्रे वर्तुले छन्दस्यतीताधीतयोवृते । वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु वर्तने कैशिक्यादौ विवरणे वृतिवरणवाटयोः । शक्तिरायुधभेदे स्यादुत्साहादौ बले श्रियाम् शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे । शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति शितं शातौ कृशे तीक्ष्णे, शितिर्भूर्जे सितेऽसिते। श्रीमान् मनोज्ञे तिलकपादपे धनवत्यपि शीतो हिमे च जिह्मे च वानीरबहुवारयोः । शीतं गुणे शुक्तमम्ले पूतिभूते च कर्कशे शुक्तिः शङ्खनके शखे, कपालखण्डदृग्रुजोः । नख्यश्चावर्त्तयोर्मुक्तास्फोटदुर्नामयोरपि श्रुतमाकर्णिते शास्त्रे श्रुतिराम्नायवार्तयोः । षड्जाद्यारम्भिकायां च कर्णाकर्णनयोरपि श्वेतं रूप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके। श्वेता तु शङ्खिनी काष्ठपाटल्योः स्यात् सती पुनः कात्यायन्यां च साध्व्यां च, सातिर्दानावसानयोः । सितस्त्ववसिते बद्धे वर्णे सिता तु सर्करा ॥ १९८॥ ॥ १९९ ॥ ॥ २००॥ ॥ २०१॥ ।। २०२ ॥ ॥ २०३॥ ૧૭ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy