________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६८ ॥
॥ १६९ ॥
॥ १७०॥
॥ १७१ ॥
॥ १७२ ॥
॥ १७३ ॥
तातोऽनुकम्प्ये पितरि तिक्तस्तु सुरभौ रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः । दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने दीप्तं नि सिते दग्धे द्रुतं शीघ्रविलीनयोः । द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि धुतं त्यक्ते कम्पिते च धूतः कम्पितभर्सितौ । धूर्तं तु खण्डलवणे धूर्तो धत्तूरमायिनोः धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे। संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः नीतिर्नये प्रापणे च पङ्क्तिर्गौरवपाकयोः । पङ्क्तिश्छन्दः श्रेण्यो: सेनाभित्पद्गयोर्गतौ प्राप्तिर्महोदये लाभे पित्सन् पिपतिषन् यथा । पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः पीता हरिद्रा पीतिः पानेऽश्वे प्रीतिः स्मरस्त्रियाम् । प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके। पूर्त पूरितखाताद्योः पृषतवत्पृषन् मृगे बिन्दौ प्रेतो मृते भूतविशेषे च परेतवत् । पोतः शिशौ प्रवहणे प्रोतं गुम्फितवाससोः भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके । भक्तिः सेवागौणवृत्त्योर्भङ्ग्यां श्रद्धाविभागयोः
|| १७४ ॥
॥ १७५ ॥
।। १७६ ॥
॥ १७७ ॥
॥ १७८ ॥
॥ १७९॥
૧૫
For Private And Personal Use Only