________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अस्तः क्षिप्ते पश्चिमाद्रावर्तिस्त्वटनिपीडयोः । आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयोः ईतिरजन्ये प्रवासे स्यादूति: स्यूतिरक्षयोः ऋतं शिलोच्छे पानीये पूजिते दीप्तसत्ययोः ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो ऋतुः । स्त्रीणां पुष्पे वसन्तादावेत: कर्बुर आगते क्षत्ता शूद्रात् क्षत्रियायां जाते सारथिवेधसोः । नियुक्ते दासजे द्वाःस्थे कन्तुः कामकुसूलयोः कान्तो रम्ये प्रिये ग्राणि कान्ता प्रियङ्गुयोषितोः । कान्तिः शोभाकामनयोः क्षितिर्गेहे भुवि क्षये कीर्तिर्यशसि विस्तारे प्रासादे कर्दमेऽपि च । कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले
Acharya Shri Kailassagarsuri Gyanmandir
कृत्तं छित्रे वेष्टितेच केतुर्द्युतिपताकयोः । ग्रहोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे त्रिगर्तांशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते । गतिर्वहणे ज्ञाने यात्रोपायदशाध्वसु गीतिश्छन्दसि गाने च गीतं शब्दितगानयोः । गुप्तं गूढे नाते गुप्तिर्यमे भूगर्तरक्षयोः कारायां घृतमाज्याम्बुदीप्तेष्वथ चिताचिती । मृतार्थदारुषु चये जगल्लोकेऽङ्गवायुषु जातं जात्योघजनिषु जाति: सामान्यगोत्रयोः । मालत्यामामलक्यां च चुल्ल्यां काम्पिल्यजन्मनोः जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः । ततं वीणादिवाद्ये स्यात् ततो व्याप्तेऽनिले पृथौ
१५४
For Private And Personal Use Only
॥ १५६ ॥
॥ १५७ ॥
॥ १५८ ॥
॥ १५९ ॥
॥ १६० ॥
॥ १६१ ॥
॥ १६२ ॥
॥ १६३ ॥
॥ १६४ ॥
॥ १६५ ॥
॥ १६६ ॥
॥ १६७ ॥