________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४४॥
।। १४५ ॥
।। १४६ ॥
॥ १४७ ॥
॥ १४८॥
॥ १४९॥
नौभेदे शैलसन्धौ च पणः कार्षापणे ग्लहे। विक्रय्यशाकादि बद्धमुष्टयै मूल्ये भृतौ धने व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ । पर्णस्त्रिपत्रे पण तु पत्रे प्राणोऽनिले बले हृद्धायौ पूरिते गन्धरसे प्राणास्तु जीविते । पार्णिः कुम्भ्यां चमूपृष्ठे पादमूलोन्मदस्त्रियोः पूर्णः कृत्स्ने पूरिते च फाणिगुंडकरम्बयोः । बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे । अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने मेदाग्रेऽलिञ्जरे रत्ने मोण: सर्पकरण्डके। वाने नकमक्षिकायां रण: कोणे क्वणे युधि रेणुधूल्यां पर्पटके वर्णः स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे भेदे गीतकमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्णं तु कुङ्कुमे वाणिरम्बुदे व्यूतौ मूल्ये सरस्वत्यां वीणा रयाद्वल्लकी तडित् । वृष्णिर्मेषे यादवे च वेणी सेतुप्रवाहयोः देवताडे केशबन्धे वेणुवंशे नृपान्तरे। शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतो शोणो नदे रक्तवर्णे श्योनाकेऽग्नौ हयान्तरे। स्थाणुः कीले हरे स्थूणा सूर्त्यां स्थम्भे रुगन्तरे अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽप्यथार्हन् स्यात् पूज्ये तीर्थकरेऽपि च
॥ १५० ॥
॥ १५१ ॥
॥ १५२॥
॥१५३ ॥
॥ १५४ ॥
॥ १५५ ॥
૧૬૩
For Private And Personal Use Only