SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १३२॥ ॥ १३३॥ ॥१३४॥ ॥ १३५ ॥ ॥ १३६ ॥ ।। १३७ ।। ऋणं देये जलदुर्गे कणो धान्यांशलेशयोः । कणा जीरकपिप्पल्योः कर्णश्चम्पापतौ श्रुतौ क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः कीर्णः क्षिप्ते हते छन्ने कुणिः कुकरवृक्षयोः । कृष्णः काले पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि । कृष्णं तु मरिचे लोहे कोणो वीणादिवादने लगुडेऽश्रौ लोहिताङ्गे गणः प्रथमसंख्ययोः । समूहे सैन्यभेदेऽथ गुणो ज्यासूदतन्तुषु रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे गेष्णो नटे गायने च घ्राणं तु घ्रातघोणयोः । घृणा तु जुगुप्सायां करुणायां घृणिः पुनः अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिषु । चूर्णं क्षोदे क्षारभेदे जर्णो जीर्णद्रुमेन्दुषु जिष्णुः शकेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि । झुणिः क्रमुकभेदे स्याद्दुष्टदैवश्रुतावपि त्राणं त्राते रक्षणे च त्रायमाणौषधावपि । तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु आत्मत्यागिनि, तिग्मे च तूणी नीलीनिषङ्गयोः । द्रुणः स्याद् वृश्चिके भृङ्गे द्रुणं चापकृपाणयोः द्रुणी कूर्म्या जलद्रोण्यां देष्णो दातरि दुर्दमे । द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृत्ति ॥ १३८ ॥ ॥ १३९ ॥ ॥ १४० ॥ ॥ १४१ ॥ ॥ १४२ ॥ || १४३॥ ૧૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy