SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥९६॥ ॥ ९७॥ ॥ ९८ ॥ || ९९ ॥ ॥ १०० ॥ ॥ १०१॥ वाटः पथि वृतौ वाटं वरण्डेऽङ्गान्नभेदयोः। वाटी वास्तौ गृहोद्यानेत्कट्योविटस्तु मूषिके खदिरे लवणे षिङ्गेऽद्रौ च व्युष्टं फले दिने । पर्युषिते प्रभाते च व्युष्टिः स्तुतिफद्धिषु विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च । सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः सिते व्याप्ते स्फुटिस्त्वंघ्रिस्फोटे निभिन्नचिर्भटे । सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः प्रचुरे निर्मिते चाथ हृष्ट: स्यात् केशरोमसु । जातहर्षे प्रतिहते विस्मिते हृषिते यथा कटो मुनौ स्वरऋचां भेदे तत्पाठिवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके। दिशि दारुहरिद्रायां कालमानप्रभिद्यपि कुण्ठोऽकर्मण्ये मूर्खे च कुष्ठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुक्षेरन्तर्गृहस्य च गोष्ठं गोस्थानके गोष्ठी संलापे परिषद्यपि । ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे। वण्ठः कुन्तायुधे खर्वे भृत्याकृतविवाहयोः शठो मध्यस्थपुरुपे धूर्ते धत्तूरकेऽपि च । श्रेष्ठोऽग्रे धनदे षष्ठी गौरी षण्णां च पूरणी ॥ १०२ ॥ ॥ १०३॥ ॥ १०४ ॥ ॥ १०५ ॥ ॥ १०६॥ ॥ १०७॥ ૧૫૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy