________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे । भुजो बाहौ करे मर्जूः शुद्धौ च रजकेऽपि च राजी रेखायां पङ्क्तौ च रुजा त्वामयभङ्गयोः । लञ्जः पट्टे च कच्छे च लाजः स्यादार्द्रतण्डुलाः लाजास्तु भृष्टधान्ये स्युर्लाजं पुनरुशीरके । व्रजोऽध्वगोष्ठसङ्गेषु वणिग् वाणिज्यजीविनि वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्ते वाजस्तु पक्षे मुनौ निस्वनवेगयोः व्याजः शाठ्येऽपदेशे च सज्जः संनद्धसंभृतौ । सञ्जः ब्रह्मशिवौ प्रज्ञः प्राज्ञे प्रज्ञा तु शेमुषी यज्ञः स्यादात्मनि मखे नारायणहुताशयोः । संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने चेतनाऽर्क स्त्रियोरट्टो हट्टाऽट्टालकयोर्भृशे । चतुष्कभक्तयोरिष्टमीप्सिते ऋतुकर्मणि पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः । संग्रहश्लोकेऽथ को गजगण्डे कटौ भृशे शवे शवरथौषध्योः क्रियाकारश्मशानयोः । किलिञ्जे समये चापि कष्टं गहनकृच्छ्रयोः कट्वकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गसुरभिकटुकाराजिकास्वपि कुटः कोटे शिलाकुट्टे घटे गेहे कुटी मुरा । चित्रगुच्छ: कुम्भदासी कूटं पुर्द्वारयन्त्रयोः माया दम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः
૧૫૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७२ ।।
॥ ७३ ॥
1198 11
।। ७५ ।।
॥ ७६ ॥
॥ ७७ ॥
॥ ७८ ॥
।। ७९ ।।
11 20 11
1168 11
॥ ८२ ॥
॥ ८३ ॥