________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥ ४९ ॥
॥ ५० ॥
।। ५१ ॥
।। ५२॥
॥ ५३॥
रेत:किंपाकयोश्चापि शाङ्गं विष्णुधनुर्द्धनुः । शुङ्ग्यानाते वटे प्लक्षे शृङ्गं चिह्नविषाणयोः क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्षसानुषु । शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः विषायामृषभौषध्यां सर्गस्त्यागस्वभावयोः । उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु अर्घः पूजाविधौ मूल्येऽघं दुःखे व्यसनैनसोः । उद्घो हस्तपुटे वह्नौ श्लाघायां देहजानिले
ओघः प्रवाह: संघातो द्रुतनृत्तं परंपरा । उपदेशश्च मेघस्तु मुस्तके जलदेऽपि च गोधो दीने निष्फले च मोघा स्यात् पाटलातरौ । लघुः स्पृक्का लघ्वसारं ह्रस्वं चार्वगुरुद्रुतम् श्लाघोपास्तीच्छयो: स्तोत्रेऽर्चापूजाप्रतिमाऽपि च । कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीष्पतेः कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि । काञ्ची गुञ्जामेखलयोः पुर्यां कू! विकत्थने श्मश्रुणि दम्भे भ्रूमध्ये क्रौञ्चो द्वीपे खगे गिरौ । चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि चञ्चुः पञ्चाङ्गुले त्रोटयां, नीच: पामरखर्वयोः । मोचा शाल्मलिकदल्योर्मोच: शिग्रौ रुचिर्तुतौ स्पृहाऽभिष्वङ्गशोभासु वचः शुके वचौषधौ । शारिकायां वीच्याल्यूर्योरखकाशे सुखाल्पयोः शचीन्द्राणीशतावर्योः शुचिः शुद्ध सितेऽनले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि
।। ५४ ॥
।। ५६ ॥
|| ५७॥
।। ५८॥
॥ ५९॥
૧૫૫
For Private And Personal Use Only