SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २ ॥ ॥३॥ ॥४॥ अथ द्विस्वरः द्वितीयः काण्ड: अर्को द्रुभेदे स्फटिके ताने सूर्ये बिडौजसि । अकं दुःखाद्ययोरङ्को भूषारूपकलक्ष्मसु चित्राजौ नाटकाद्यंशे स्थाने कोडेऽन्तिकागसोः । एकोऽन्यः केवलः श्रेष्ठ: संख्या कल्कोऽद्यविष्ठयोः दम्भे पापिनि किट्टे च कङ्को ब्राह्मणलिङ्गिनि । लोहपृष्ठे यमे कर्कः श्वेताश्वे दर्पणे घटे कर्केतनेऽग्नौ राशौ च काक: स्यात् पीठसर्पिणि । द्वीपमानद्रुभेदेषु शिरोऽवक्षालने द्विके काकं काकसमूहे स्याद् रतबन्धे च योषिताम् । काका तु काकजङ्घायां काकोली काकनासयोः काकोदुम्बरिका-काकमाचिका रक्तिकास्वपि । किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च कोको वृके चकवाके खजूंरीद्रुमभेकयोः । छेको विदग्धे विश्वस्त - मृगनीडजयोरपि टको नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे । मानान्तरे खनित्रे च जड्यायां टङ्कणेऽपि च तर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः । त्रिका कूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये तोकं संतानसुतयोढेिक: स्यात् काककोकयोः । न्यङ्कुम॒गे मुनौ नाकः स्वः खे नाकुस्तु पर्वते मुनिवल्मीकयोनिष्क: कर्षे हेमनि तत्पले। दीनारे साष्टसुवर्णशते वक्षोविभूषणे ।। ७ ॥ ॥ ८॥ ॥ १०॥ ॥ ११ ॥ ૧૫૧ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy