________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जुहुराणः पृदाकुश्च कुषाकुर्हवनो हविः । घृताचिर्नाचिकेतश्च पृष्ठो वञ्चतिरञ्चति: भुजिर्भरथपीथौ च स्वनिः पवनवाहनः । इति अग्निकायः
वायौ सुरालयः प्राणः संभृतो जलभूषणः शुचिर्वहो लोलघटः पश्चिमोत्तरदिक्पतिः । अङ्कतिः क्षिपणुर्मक ध्वजप्रहरणश्चलः शीतलो जलकान्तारो मेघारि: सृमरोऽपि च । इति वायुकाय: वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः ऊरुर्जन्तुर्वह्निभूश्च
इति वनस्पतिकायः
स्यात्तु श्वेतः कपर्दके । खद्योते तु कीटमणिर्ज्योतिर्माली तमोमणिः परार्बुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे । पेचकी पुष्करी पद्मी पेचिल: सूचिकाधरः विलोलजिह्वोऽन्तः स्वेदो महाकायो महामदः । शूर्पकर्णो जलाकाङ्क्षो जटी च षष्टिहायनः असुरो दीर्घपवनः शुण्डालः कपिरित्यपि । वशायां वाशिता कर्णधारिणी गणिकाऽपि च अश्वे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः । पाकलः परुलः किण्वी कुटरः सिंहविक्रमः माषाशी केसरी हंसो मुद्गभुग्गूढभोजनः । वासुदेव: शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः
૧૪૬
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
।। १८ ।।
॥ १९ ॥
11 20 11
।। २१ ।।
॥ २२ ॥
॥ २३ ॥