SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जुहुराणः पृदाकुश्च कुषाकुर्हवनो हविः । घृताचिर्नाचिकेतश्च पृष्ठो वञ्चतिरञ्चति: भुजिर्भरथपीथौ च स्वनिः पवनवाहनः । इति अग्निकायः वायौ सुरालयः प्राणः संभृतो जलभूषणः शुचिर्वहो लोलघटः पश्चिमोत्तरदिक्पतिः । अङ्कतिः क्षिपणुर्मक ध्वजप्रहरणश्चलः शीतलो जलकान्तारो मेघारि: सृमरोऽपि च । इति वायुकाय: वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः ऊरुर्जन्तुर्वह्निभूश्च इति वनस्पतिकायः स्यात्तु श्वेतः कपर्दके । खद्योते तु कीटमणिर्ज्योतिर्माली तमोमणिः परार्बुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे । पेचकी पुष्करी पद्मी पेचिल: सूचिकाधरः विलोलजिह्वोऽन्तः स्वेदो महाकायो महामदः । शूर्पकर्णो जलाकाङ्क्षो जटी च षष्टिहायनः असुरो दीर्घपवनः शुण्डालः कपिरित्यपि । वशायां वाशिता कर्णधारिणी गणिकाऽपि च अश्वे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः । पाकलः परुलः किण्वी कुटरः सिंहविक्रमः माषाशी केसरी हंसो मुद्गभुग्गूढभोजनः । वासुदेव: शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः ૧૪૬ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ।। १८ ।। ॥ १९ ॥ 11 20 11 ।। २१ ।। ॥ २२ ॥ ॥ २३ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy