________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
३
॥
॥४
॥
॥६॥
॥
७
॥
कैलासे धनदावासो हराद्रिहिमवद्वसः । मलयश्चन्दनगिरिः स्याल्लोहे धीनधीवरे ताम्ने पवित्रं कांस्यं च सीसके तु महाबलम् । चीनपिष्टं समेलूकं कृष्णं च त्रपुबन्धकम् त्रपुणि श्वेतरूप्यं स्यात्सठं सलवणं रजः । परासं मधुकं ज्येष्ठं घनं च मुखभूषणम् रजते त्रापुषं वङ्गं जीवनं वसु भीरुकम् । स्वभ्रं सौम्यं च शोध्यं च रूपं भीरु जवीयसम् सुवर्ण लोभनं शुक्र तारजीवनमौजसम्। दाक्षायणं रक्तवर्णं श्रीगत्कुम्भं शिलोद्भवम् वैणवं तु कर्णिकारच्छायं वेणुतटीभवम् ।
इति पृथ्वीकायः जले दिव्यमिरा सेव्यं कृपीटं घृतमङ्कुरम् विषं पिप्पलपातालमलिलानि च कम्बलम् । पावनं षड्रसं चापि पल्लूरं तु सितं पयः किट्टिमं तदतिक्षारं शालूकं पङ्कगन्धिकम् । अन्धं तु कलुष तोयमतिस्वच्छं तु काचिमम् समुद्रे तु महाकच्छो दारदो धरणीप्लवः । महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः मुरन्दरा तु मुरला सुरखेला तु नन्दिनी । चर्मण्वती रन्तिनदी संभेदः सिन्धुसंगमः नीका तु सारणौ
इति अप्कायः आग्नौ वमिर्दीप्रः समन्तभुक्। पर्परीकः पविर्घासि: पृथुर्घसुरिराशिरः
॥८
॥
॥९॥
॥ १० ॥
॥ ११॥
॥१२॥
॥ १३॥
૧૪૫
For Private And Personal Use Only