________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५६ ॥
।। ५७ ।।
।। ५८ ॥
॥ ५९ ॥
॥६०।।
॥ ६१ ॥
चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका। पत्रं च धेनुका पत्रपाले तु हुलमातृका कुट्टन्ती पत्रफलाऽथ शक्ति: कासूर्महाफला । अष्टतालायता सा च पट्टिसस्तु खुरोपमः लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ । चक्रं तु वलयप्रायमरसंचितमित्यपि शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता अय:कण्टकसंछन्नाशतघ्न्येव महाशिला मुषुण्ढी स्याद्दारुमयी वृत्ताय:कीलसंचिता। कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका वराहकर्णकोऽन्वर्थः फलपत्त्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च शराभ्यास उपासनम् जिष्णौ तु विजयी जैत्रः स्याच्छृगाली तु विप्लवे । करमध्ये सौम्यं तीर्थमथ स्यान्नियमे तपः सत्यवत्यां गन्धवती मत्स्योदर्यथ वक्रये। भाटकोऽथ साक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथ कूटसाक्षी मृषासाक्षी सूची स्याद्दुष्टसाक्षिणि। पादुकायां पादरथी पादजगुः पदत्वरा पादवीथी च पेशी च पादपीठी पदायता। नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिका:
इति मर्त्यकाण्डस्तृतीयः अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका। गोत्रकीला धनश्रेणी मध्यलोका जगद्वहा देहिनी केलिनी मौलिमहास्थल्यम्बरस्थली । गिरौ प्रपाती कुट्टार उर्वङ्गः कन्दराकरः
॥ ६२ ॥
॥ ६३ ॥
।। ६४ ॥
।। ६५ ॥
॥ १
॥
॥ २
॥
१४४
For Private And Personal Use Only