SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ५६ ॥ ।। ५७ ।। ।। ५८ ॥ ॥ ५९ ॥ ॥६०।। ॥ ६१ ॥ चन्द्रभासश्च शस्त्रोऽथ क्षुर्यस्त्री कोशशायिका। पत्रं च धेनुका पत्रपाले तु हुलमातृका कुट्टन्ती पत्रफलाऽथ शक्ति: कासूर्महाफला । अष्टतालायता सा च पट्टिसस्तु खुरोपमः लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ । चक्रं तु वलयप्रायमरसंचितमित्यपि शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता अय:कण्टकसंछन्नाशतघ्न्येव महाशिला मुषुण्ढी स्याद्दारुमयी वृत्ताय:कीलसंचिता। कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका वराहकर्णकोऽन्वर्थः फलपत्त्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च शराभ्यास उपासनम् जिष्णौ तु विजयी जैत्रः स्याच्छृगाली तु विप्लवे । करमध्ये सौम्यं तीर्थमथ स्यान्नियमे तपः सत्यवत्यां गन्धवती मत्स्योदर्यथ वक्रये। भाटकोऽथ साक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथ कूटसाक्षी मृषासाक्षी सूची स्याद्दुष्टसाक्षिणि। पादुकायां पादरथी पादजगुः पदत्वरा पादवीथी च पेशी च पादपीठी पदायता। नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिका: इति मर्त्यकाण्डस्तृतीयः अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका। गोत्रकीला धनश्रेणी मध्यलोका जगद्वहा देहिनी केलिनी मौलिमहास्थल्यम्बरस्थली । गिरौ प्रपाती कुट्टार उर्वङ्गः कन्दराकरः ॥ ६२ ॥ ॥ ६३ ॥ ।। ६४ ॥ ।। ६५ ॥ ॥ १ ॥ ॥ २ ॥ १४४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy