SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दालुजिह्वा तु रसिका रस्ना च रसमातृका । रसा काकुर्ललना च वक्त्रदलं तु तालुनि अवौ तु शिरः पीठं कफोणौ रत्निपृष्ठकम् । बाहूपबाहुसंधिश्च हस्ते भुजदल: सलः अथ व्यामे वियामः स्याद् बाहुचापस्तनूतलः । हृद्यसहं मर्मवरं गुणाधिष्ठानकं त्रसम् स्तनौ तु धरणावग्रे तयोः पिप्पलमेचकौ । जठरे मलुको रोमलताधारोऽथ क्लोमनि स्यात्ताण्ड्यं क्लपुषं क्लोममथ नाभौ पुतारिका । शिरामूलं कटीकूपौ तूच्चलिङ्गौ तावुके शिश्ने तु लङ्गुलं शङ्कु लाङ्गलं शेफशेफसी । रक्ते तु शोध्यकीलाले मांसे तूद्धः समारटम् लेपनं च रोमणि तु त्वग्मलं वालपुत्रकः । कूपजो मांसनिर्यासः परित्राणमथ स्नसा तन्त्रीनखारुस्नावानः संधिबन्धनमित्यपि । अगरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु वद्रुमः परमदः प्रकरं गन्धदारु च । चन्दने पुनरेकाङ्गं भद्रश्री: फलकीत्यपि जातीफले सोमनसं पुटकं मदशौण्डकम् । कोशफलं कुङ्कुमे तु करटं वासनीयकम् प्रियङ्गु पीतकाबेरं घोरं पुष्परजो वरम् । कुसुम्भं च जवापुष्पं कुसुमान्तं च गौरवम् वृक्षधूपे तु श्रीवेष्टो दधिक्षीरघृताह्वयः । रचनायां परिस्पन्दः प्रतियत्नोऽथ कुण्डले ૧૪૨ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ।। ३५ ।। ॥ ३६ ॥ ॥ ३७ ॥ ॥ ३८ ॥ ।। ३९ ।। || 80 || ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy