________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् । तच्छेदे समयभ्रंशो धूलिभक्ते तु वार्तिकम् कुलटायां तु दु:शृङ्गी बन्धुदा कलकूणिका। धर्षणी लाञ्छनी खण्डशीला मदननालिका त्रिलोचना मनोहारी पालिः सश्मश्रुयोषिति । श्रमणायां भिक्षुणी स्याद्वेश्यायां तु खगालिका वारवाणिः कामलेखा क्षुद्रा चेट्यां गणेरुका। वडवा कुम्भदासी च पुत्रे तु कुलधारकः स दायादो द्वितीयश्च पुत्र्यां धीदा समधुंका। देहसंचारिणी चाप्यपत्ये संतानसंतती नप्ता त दहितः पत्रे स्यात्कनिष्ठे तु कन्यसः। ज्येष्ठभगिन्यां तु वीरभवन्ती स्यात्तु नर्मणि सुखोत्सवो रागरप्तो विनोदोऽपि किलोऽपि च । वप्पो जनित्रो रेतोधास्ताते जानी तु मातरि देहे सिनं प्रजनुकश्चतुःशाखं षडङ्गकम् । व्याधिस्थानं च देहैकदेशे गात्रं कचे पुनः वृजिनो वेल्लिताग्रोऽस्रो धम्मिल्ले मौलिजूटकौ । कर्परी तु कबर्यां स्यात्प्रलोभ्यो विशदे कचे मुखे दन्तालयं स्तरं घनं चरं धनोत्तमम् । कर्णप्रान्तस्तु धारा स्यात्कर्णमूलं तु शीलकम् अक्षिण रूपग्रहो देवदीपो नासा तु गन्धहृत् । नसा गन्धवहा नस्या नासिक्यं गन्धनालिका
ओष्ठे तु दशनच्छिष्टो रसालेपी च वाग्दलम् । श्मश्रुणि व्यञ्जनं कोटो दन्ते मुखखुरः खरुः
॥ २६ ॥
।। २७ ॥
॥ २८॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
૧૪૧
For Private And Personal Use Only