________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८
॥
॥९॥
॥ १०॥
॥११॥
॥१२॥
लाजेषु भरुजोखूषखटिकापरिवारकाः। दुग्धे योग्यं बालसात्म्यं जीवनीयं रसोत्तमम् सरं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् । दनि श्रीधनमङ्गल्ये तके कट्वरसारणे अर्शोघ्नं परमरसः कुल्माषाभिषुते पुनः। गृहाम्बु मधरा चाथ स्यात् कुस्तुम्बुरुरल्लुका मरिचे तु द्वारवृत्तं मरीचं बलितं तथा । पिप्पल्यामूषणा शौण्डी चपला तीक्ष्णतन्दुला उषणा तन्दुलफला कोला च कृष्णतन्दुला। जीरे जीरणजरणौ हिङ्गौ तु भूतनाशनम् अगूढगन्धमत्युग्रं लिप्सौ लालसलम्पटौ । लोलो लिप्सा तु धनाया रुचिरीप्सा च कामना पूजा त्वपचितिरथ चिपिटो नम्रनासिके। पङ्गुलस्तु पीठसी किलातस्त्वल्पवर्मणि खर्वे हुस्वोऽनेडमूकस्त्वन्धे न्युजस्त्वधोमुखे। पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः कफे सिंहानक: खेट: स्यात्कुकूदे तु कूपदः । पारमितोऽथ कायस्थः करणोऽक्षरजीविनि क्षमे समर्थोऽलंभूष्णुः पादातपदगौ समौ । जाम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे । स्यादिन्द्राणीमहे हेलिरूलुलुर्मङ्गलध्वनिः स्यात्तु स्वस्त्ययनं पूर्णकलसे मङ्गलाह्निकम् । शान्तिकै मङ्गलस्नानं वारिपल्लववारिणा
।। १४॥
॥१५॥
॥१६॥
॥ १७ ॥
॥ १८ ॥
॥ १९॥
१४०
For Private And Personal Use Only