SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥८६॥ ॥ ८७॥ ॥८८॥ ॥ ८९॥ ॥१॥ डिण्डिमो झर्झरो मड्डस्तिमिला किरिकिच्चिका । लम्बिका टट्टरी वेध्या कलापूरादयोऽपि च भयंकरे तु डमरमाभीलं भासुरं तथा । आश्चर्ये फुल्लकं मोहो वीक्ष्यं लोतस्तु दृग्जले निद्रायां तामसी सुप्ते सुष्वापः सुखसुप्तिका । आकारगृहने चावकटिकावकुटारिका गृहजालिकाऽथ सूत्रधारे स्याद् बीजदर्शकः । पूज्ये भरटको भट्टः प्रयोज्यः पूज्यनामतः ___ इति देवकाण्डो द्वितीयः अथ प्रवीणे क्षेत्रज्ञो नदीष्णो निष्ण इत्यपि । छेकालच्छेकिलो छेके काहलोऽस्फुटभाषिणि मूके जडकडौ मूर्खे त्वनेडो नामवर्जितः । परतन्त्रे वशायत्तावधीनोऽप्यथ दुर्गते क्षुद्रो दीनश्च नीचश्व भाटिस्तु गणिकाभृतौ । वस्तुत्रस्तौ तु चकितेऽथ क्षुद्रप्रखलौ खले चौरे तु चोरडो रात्रिंचरो याच्या तु भिक्षणा । अभिषस्तिर्मार्गणा च बुभुक्षायां क्षुधाक्षुधौ भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनास्रवाः । अपूपे पारिशोलोऽथ करम्बो दधिसक्तुषु ईण्डेरिका तु वटिका शष्कुली त्वर्थलोटिका। पर्पटास्तु मर्मराला घृताण्डी तु घृतौषिणी समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः । एलामरिचादियुतः स पुनः सिंहकेसरः ॥२॥ ॥ ३ ॥ ॥ ४ ॥ ॥६॥ ॥ ७ ॥ ૧૩૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy