________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८६॥
॥ ८७॥
॥८८॥
॥ ८९॥
॥१॥
डिण्डिमो झर्झरो मड्डस्तिमिला किरिकिच्चिका । लम्बिका टट्टरी वेध्या कलापूरादयोऽपि च भयंकरे तु डमरमाभीलं भासुरं तथा । आश्चर्ये फुल्लकं मोहो वीक्ष्यं लोतस्तु दृग्जले निद्रायां तामसी सुप्ते सुष्वापः सुखसुप्तिका । आकारगृहने चावकटिकावकुटारिका गृहजालिकाऽथ सूत्रधारे स्याद् बीजदर्शकः । पूज्ये भरटको भट्टः प्रयोज्यः पूज्यनामतः
___ इति देवकाण्डो द्वितीयः अथ प्रवीणे क्षेत्रज्ञो नदीष्णो निष्ण इत्यपि । छेकालच्छेकिलो छेके काहलोऽस्फुटभाषिणि मूके जडकडौ मूर्खे त्वनेडो नामवर्जितः । परतन्त्रे वशायत्तावधीनोऽप्यथ दुर्गते क्षुद्रो दीनश्च नीचश्व भाटिस्तु गणिकाभृतौ । वस्तुत्रस्तौ तु चकितेऽथ क्षुद्रप्रखलौ खले चौरे तु चोरडो रात्रिंचरो याच्या तु भिक्षणा । अभिषस्तिर्मार्गणा च बुभुक्षायां क्षुधाक्षुधौ भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनास्रवाः । अपूपे पारिशोलोऽथ करम्बो दधिसक्तुषु ईण्डेरिका तु वटिका शष्कुली त्वर्थलोटिका। पर्पटास्तु मर्मराला घृताण्डी तु घृतौषिणी समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः । एलामरिचादियुतः स पुनः सिंहकेसरः
॥२॥
॥
३
॥
॥ ४
॥
॥६॥
॥
७
॥
૧૩૯
For Private And Personal Use Only