________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६२ ॥
॥६३॥
॥ ६४ ॥
॥६५॥
॥६६॥
॥६७ ॥
भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् । नारायणे तीर्थपाद: पुण्यश्लोको बलिंदमः उरुकमोरुगायौ च तमोघ्नः श्रवणोऽपि च । उदारथिलतापर्णः सुभद्रः पांशुजालिक: चतुर्दूहो नवव्यूहो नवशक्तिः षडङ्गजित् । द्वादशमूलः शतको दशावतार एकहक् हिरण्यकेशः सोमोहिस्त्रिधामा त्रिककुत् त्रिपात् । मानंजरः पराविद्धः पृश्निगर्भः पराजितः हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् । ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः पुरुषो योगनिद्रालुः खण्डास्यः शलिकाजितौ । कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः वर्धमानश्चतुर्देष्ट्रो नृसिंहवपुरव्ययः । कपिलो भद्रकपिलः सुषेणः समितिंजयः क्रतुधामा वासुभद्रो बहुरूपो महाक्रमः । विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः । बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः । पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः शतवीरो महामायो ब्रह्मनाभः सरीसृपः । वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक् स्थिरः शतानन्दः सरुश्चापि यवनारिः प्रमर्दनः । यज्ञनेमिर्लोहिताक्ष एकपाद्विपदः कपिः
॥६८॥
॥६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
।। ७३ ॥
१३७
For Private And Personal Use Only