SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१४॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ॥ १८॥ ॥ १९ ॥ श्रुतश्रवोऽनुजः कालो ब्रह्मण्यश्च यमः स्थिरः । क्रूरात्मा चाथ राहौ स्यादुपराग उपप्लव: केतावूर्ध्वकचो ज्योती रथग्रहाश्रयौ ध्रुवे । अगस्त्ये विन्ध्यकूटः स्याद्दक्षिणाशारतिर्मुनिः सत्याग्निर्वारुणिः क्वाथिस्तपन: कलशीसुतः । व्युष्टे निशात्ययगोसौ निशि चक्रभेदिनी निषद्वरी निशीथ्या निट घोरा वासरकन्यका । शताक्षी राक्षसी याम्या घृतार्चिस्तामसी तमिः शार्वरी क्षणिनी नक्ता पैशाची वासुरा उशा । दिनात्ययः प्रदोषे स्याद्ध्वान्ते वृत्रो रजोबलम् रात्रिरागो नीलपङ्को दिनाण्डं दिनकेसरः । खपरागो निशावर्म वियद्भूतिदिगम्बर: पक्ष: कृष्ण: सितो द्वेधा कृष्णो निशाह्वयोऽपरः । शुक्लो दिवाह्वयः पूर्वो मासे वर्षांशको भवेत् वर्षकोशो दिनमलः फाल्गुनालस्तु फाल्गुने । चैत्रे मौहनिकः कामसखश्च फाल्गुनानुजः वैशाखे तूच्छरो ज्येष्ठमासे तु खरकोमलः । ज्येष्ठामूलीय इति च कार्तिके सैरिकौमुदौ हिमागमस्तु हेमन्ते वसन्ते पिकबान्धवः । पुष्पसाधारणश्चापि ग्रीष्मे तूष्मायणो मत: आखोरपद्यौ वर्षे तु ऋतुवृत्तिर्युगांशकः । कालग्रन्थिर्मासमलः संवत् सर्वर्तुशारदौ वत्स इड्वत्सर इडावत्सरः परवाणिवत् । नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोऽटवी ॥ २० ॥ ॥ २१ ॥ ॥ २२॥ ॥ २३॥ ॥ २४ ॥ ॥ २५ ॥ १33 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy