________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
छायापथश्च मेघे तु व्योमधूमो नभोध्वजः । गडयिनुर्गदयित्नुर्वार्मसिर्वारिवाहनः खतमालोऽप्यथासारे धारासंपात इत्यपि । करsम्बुघनो मेघको मेघास्थि मिञ्जिका बीजोदकं तोयडिम्भो वर्षाबीजमिरावरम् । यथापरेतरा पूर्वा परा पूर्वेतरा मता यथोत्तरेतराऽपाची तथाऽपाचीतरोत्तरा । इन्द्रे तु खिदिरो नेरी त्रायस्त्रिंशपतिर्जयः गौरावस्कन्दी बन्दीको वराणो देवदुन्दुभिः । किणालातश्च हरिमान् यामनेमिरसन्महाः
शपीविर्मिहिरो वज्रदक्षिणो वयुनोऽपि च । स्यात् पौलोम्यां तु शक्राणी चारुरावा शतावरी महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि । जयन्ते यागसंतानो वृषणश्वो हरेर्हये मातलौ हयंकषः स्यादैरावणे मदाम्बरः । सदादानो भद्रवेणुः पुरे त्वैन्द्रे सुदर्शनम् नाशिक्ययोस्तु नासत्यदत्रौ प्रवरवाहनौ । गदान्तकौ यज्ञवहौ यमे तु यमुनाग्रजः महासत्यः पुराणान्तः कालकूटोऽथ राक्षसे । पलप्रियः खषापुत्रः कर्बरो नरविष्वणः आशिरो हनुषः शङ्कुर्विधुरोकुललोहितः । उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिक: संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः । वरुणे तु प्रतीचीशो दुन्दुभ्युद्दामसंवृताः
१३४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥