SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org छायापथश्च मेघे तु व्योमधूमो नभोध्वजः । गडयिनुर्गदयित्नुर्वार्मसिर्वारिवाहनः खतमालोऽप्यथासारे धारासंपात इत्यपि । करsम्बुघनो मेघको मेघास्थि मिञ्जिका बीजोदकं तोयडिम्भो वर्षाबीजमिरावरम् । यथापरेतरा पूर्वा परा पूर्वेतरा मता यथोत्तरेतराऽपाची तथाऽपाचीतरोत्तरा । इन्द्रे तु खिदिरो नेरी त्रायस्त्रिंशपतिर्जयः गौरावस्कन्दी बन्दीको वराणो देवदुन्दुभिः । किणालातश्च हरिमान् यामनेमिरसन्महाः शपीविर्मिहिरो वज्रदक्षिणो वयुनोऽपि च । स्यात् पौलोम्यां तु शक्राणी चारुरावा शतावरी महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि । जयन्ते यागसंतानो वृषणश्वो हरेर्हये मातलौ हयंकषः स्यादैरावणे मदाम्बरः । सदादानो भद्रवेणुः पुरे त्वैन्द्रे सुदर्शनम् नाशिक्ययोस्तु नासत्यदत्रौ प्रवरवाहनौ । गदान्तकौ यज्ञवहौ यमे तु यमुनाग्रजः महासत्यः पुराणान्तः कालकूटोऽथ राक्षसे । पलप्रियः खषापुत्रः कर्बरो नरविष्वणः आशिरो हनुषः शङ्कुर्विधुरोकुललोहितः । उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिक: संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः । वरुणे तु प्रतीचीशो दुन्दुभ्युद्दामसंवृताः १३४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६ ॥ ॥ ३७ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy