________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २॥
॥३॥
॥ ५ ॥
॥६॥
निलिम्पा: कामरूपाश्च साध्याः शोभाश्चिरायुषः । पूजिता मर्त्यमहिताः सुवाला वायुभाः सुराः द्वादशार्का वसवोऽष्टौ विश्वेदेवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैव षष्टिराभास्वरा अपि षट्त्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपि च चतुर्दश तु वैकुण्ठा सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः सूर्ये वाजी लोकबन्धुर्भानेमि नुकेशरः । सहस्राङ्को दिवापुष्ट: कालभृद्रात्रिनाशनः पपी: सदागतिः पीतुः सांवत्सररथः कपिः । दृशान: पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः वेदोदयः खलतिकः प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशनः पीथो जगद्दीपोऽम्बुतस्करः अरुणे विपुलस्कन्धो महासारथिराश्मनः । चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः । यज्ञराडौषधीगर्भस्तपसः शयतो बुधः स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्ठारमणस्तथा । आकाशचमसः पीतुः क्लेदुः पर्वरिचिक्लिदौ परिज्वा युवनो नेमिश्चन्दिर: स्नेहुरेकभूः । भौमे व्योमोल्मुकैकाङ्गौ गी:पतिस्तु महामतिः प्रख्या प्रचक्षा वाग्वाग्मी गौरो दीदिविगीरथौ । शुक्रे भृगुः शनौ पङ्गुः श्रुतकर्मा महाग्रह:
॥ ८
॥
॥ ९
॥
॥ १०॥
॥ १२॥
૧૩૨
For Private And Personal Use Only