________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७२॥
॥ १७३ ॥
॥ १७४ ॥
उषा निशान्तेऽल्पे किंचिन्मनागीषच्च किंचन । आहो उताहो किमुत वितर्के किं किमूत च इतिह स्यात्संप्रदाये हेतौ यत्तद् यतस्ततः । संबोधनेऽङ्ग भोः प्याट् पाट् हे है हं हो अरेऽयि रे श्रौषट् वौषट् वषट् स्वाहा स्वधा देवहविर्तुतौ । रहस्युपांशु मध्येऽन्तरन्तरेणान्तरेऽन्तरा प्रादुराविः प्रकाशे स्यादभावे त्व न नो नहि । हठे प्रसह्य मा मास्म वारणेऽस्तमदर्शने अकामानुमतौ कामं स्यादों आं परमं मते । कच्चिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये बहिर्बहिर्भवे ह्य: स्यादतीतेह्नि श्व एष्यति । नीचैरल्पे महत्युच्चैः सत्त्वेऽस्ति दुष्ठु निन्दने ननु च स्याद्विरोधोक्तौ पक्षान्तरे तु चेद्यदि । शनैर्मन्देऽवरे त्वर्वाग् रोषोक्तावू नतौ नमः
॥ १७५ ॥
।। १७६ ॥
॥ १७७॥
॥ १७८ ॥
__ पू.आ.श्री हेमचन्द्रसूरिविरचिता ॥ अभिधानचिन्तामणिशेषनाममाला ॥ प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः । शेषाख्यनाममालाया नामानि प्रतनोम्यहम् निर्वाणे स्यात् शीतीभावः शान्तिनैश्चिन्त्यमन्तिकः । शिष्ये छात्रो भद्रे भव्यं काम्यं सुकृतसूनृते
___ इति देवाधिदेवकाण्ड: प्रथमः फलोदयो मेरुपृष्ठं वासवावाससैरिको । दिदिविर्दीदिविषुश्च दिवं च स्वर्गवाचकाः
॥
२
॥
૧૩૧
For Private And Personal Use Only