________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १६०॥
॥ १६१ ॥
।। १६२ ॥
॥१६३ ॥
|| १६४ ॥
॥ १६५ ॥
समुच्चयः समाहारोऽपहारापचयौ समौ । प्रत्याहार उपादानं बुद्धिशक्तिस्तु निष्क्रमः इत्यादयः क्रियाशब्दा लक्ष्या धातुषु लक्षणम् । अथाव्ययानि वक्ष्यन्ते स्वः स्वर्गे भू रसातले भुवो विहायसा व्योम्नि द्यावाभूम्योस्तु रोदसी। उपरिष्टादुपर्चे स्यादधस्तादधोऽप्यवाक् वर्जने त्वन्तरेणर्ते हिरुग् नाना पृथग् विना । साकं सत्रा समं सार्द्धममा सह कृतं त्वलम् भवत्वस्तु च किं तुल्याः प्रेत्यामुत्र भवान्तरे। तृष्णी तूष्णीकां जोषं च मौने दिष्ट्या तु सम्मदे परितः सर्वतो विष्वक् समन्ताच्च समन्ततः । पुरः पुरस्तात् पुरतोऽग्रतः प्रायस्तु भूमनि साम्प्रतमधुनेदानी सम्प्रत्येतर्बाथाञ्जसा । द्राक् स्रागरं झटित्याशु मझ्वह्नाय च सत्वरम् सदा सनाऽनिशं शश्वद्भूयोऽभीक्ष्णं पुनः पुनः । असकृन्मुहुः सायं तु दिनान्ते दिवसे दिवा सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे । चिराय चिररात्राय चिरस्य च चिराच्चिरम् चिरेण दीर्घकालार्थे कदाचिज्जातु कर्हिचित् । दोषा नक्तमुषा रात्रौ प्रगे प्रातरहर्मुखे तिर्यगर्थे तिरः साचि निष्फले तु वृथा मुधा। मृषा मिथ्याऽनृतेऽभ्यणे समया निकषा हिरुक् शं सुखे बलवत् सुष्ठु किमुतातीव निभरे । प्राक् पुरा प्रथमे संवद् वर्षे परस्परे मिथः
॥१६६ ॥
॥१६७ ॥
॥१६८ ॥
॥१६९॥
|| १७० ॥
॥ १७१ ।।
१30
For Private And Personal Use Only