________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८८॥
।। ८९ ॥
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः । दूरेऽतिदूरे दविष्ठं दवीयोऽथ सनातनम् शाश्वतानश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् । स्थास्नु स्थेष्ठं तत् कूटस्थं कालव्याप्येकरूपतः स्थावरं तु जङ्गमान्यज्जङ्गमं तु वसं चरम् । चराचरं जगदिङ्गं चरिष्णु चाथ चञ्चलम् तरलं कम्पनं कम्यं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ऋजावजिह्मप्रगुणाववाग्रे वनतानते । कुञ्चितं नतमाविद्धं कुटिले वकवेल्लिते वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्तिमत् । अनुगेऽनुपदान्वक्षान्वञ्च्येकाक्येक एककः एकात्तानायनसर्गाग्राण्येकाग्रं च तद्गतम् । अनन्यवृत्त्येकायनगतं चाथाद्यमादिमम् पारस्त्यं प्रथमं पूर्वमादिरग्रमथान्तिमम् । जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत् । अभ्यन्तरमन्तरालं विचाले मध्यमन्तरे तुल्य: समानः सदृक्षः सरूपः सदृशः समः । साधारणसधर्माणौ सवर्णः सन्निभः सहा स्युरुत्तरपदे प्रख्यः प्रकार: प्रतिमो निभः । भूतरूपोपमाः काशः संनीप्रप्रतितः परः औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा । कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः
॥ ९४ ॥
॥ ९५ ॥
|| ९६ ॥
।। ९७॥
॥ ९८॥
१२४
For Private And Personal Use Only