________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका
मचिका प्रकाण्डो द्वौ प्रशस्यार्थप्रकाशकाः । गुणोपसर्जनोपाग्राण्यप्रधानेऽधमं पुनः
निकृष्टमणकं गर्ह्यमवद्यं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् खेटं पापमपशदं कुपूयं चेलमर्व च । तदासेचनकं यस्य दर्शनाद् दृग् न तृप्यति चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे । वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे । काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् । शून्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् । गाढमविरलं चाथ विरलं तनु पेलवम् नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने । नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् पुराणं प्रतनं प्रत्नं जरन्मूर्त्तं तु मूर्तिमत् । उच्चावचं नैकभेदमतिरिक्ताधिके समे
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૩
For Private And Personal Use Only
॥ ७६ ॥
॥ ७७ ॥
॥ ७८ ॥
।। ७९ ।।
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
॥ ८३ ॥
॥ ८४ ॥
पार्श्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः । सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे
सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी ।
अव्यवहितेऽनन्तरं संसक्तमपटान्तरम्
1124 11
॥ ८६ ॥
॥ ८७ ॥