SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४१॥ ॥४२॥ ॥ ४३ ॥ ॥ ४४ ॥ ॥ ४५ ॥ ॥ ४६॥ मर्मरो वस्त्रपत्रादेर्भूषणानां तु शिञ्जितम् । हेषा हेषा तुरङ्गाणां गर्जनं गजबृंहिते विस्फारो धनुषां हम्भारम्भे गोर्जलदस्य तु । स्तनितं गर्जितं गर्जि: स्वनितं रसितादि च कूजितं स्याद्विहङ्गानां तिरश्चां रुतवाशिते । वृकस्य रेषणं रेषा वुक्कनं भषणं शुन: पीडितानां तु कणितं मणितं रतकूजितम् । प्रक्वाणः प्रक्वणस्तन्त्र्या मर्दलस्य तु गुन्दलः क्षीजनं तु कीचकानां भेर्या नादस्तु दद्रुरः । तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः काकली तु कलः सूक्ष्म एकतालो लयानुगः । काकुर्वनिविकार: स्यात्प्रतिश्रुत्तु प्रतिध्वनिः संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः संदोह: समुदायराशिविसरवाता: कलापो व्रजः । कूटं मण्डलचक्रवालपटलस्तोमा गण: पेटकं वृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः समवायो निकुरम्बं जालं निवहसञ्चयो । जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् कुलं तेषां सजातीनां निकायस्तु सर्मिणाम् । वर्गस्तु सदृशां स्कन्धो नरकुञ्जरवाजिनाम् ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणाद् व्रजे। समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् शुकादीनां गणे शौकमायूरतैत्तिरादयः । भिक्षादेर्भेक्षसाहस्रगार्भिणयौवतादयः ॥ ४७॥ ॥४८॥ ।। ४९ ॥ ।। ५० ॥ ।। ५१ ॥ ૧ર૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy