________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१॥
॥४२॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६॥
मर्मरो वस्त्रपत्रादेर्भूषणानां तु शिञ्जितम् । हेषा हेषा तुरङ्गाणां गर्जनं गजबृंहिते विस्फारो धनुषां हम्भारम्भे गोर्जलदस्य तु । स्तनितं गर्जितं गर्जि: स्वनितं रसितादि च कूजितं स्याद्विहङ्गानां तिरश्चां रुतवाशिते । वृकस्य रेषणं रेषा वुक्कनं भषणं शुन: पीडितानां तु कणितं मणितं रतकूजितम् । प्रक्वाणः प्रक्वणस्तन्त्र्या मर्दलस्य तु गुन्दलः क्षीजनं तु कीचकानां भेर्या नादस्तु दद्रुरः । तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः काकली तु कलः सूक्ष्म एकतालो लयानुगः । काकुर्वनिविकार: स्यात्प्रतिश्रुत्तु प्रतिध्वनिः संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः संदोह: समुदायराशिविसरवाता: कलापो व्रजः । कूटं मण्डलचक्रवालपटलस्तोमा गण: पेटकं वृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः समवायो निकुरम्बं जालं निवहसञ्चयो । जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् कुलं तेषां सजातीनां निकायस्तु सर्मिणाम् । वर्गस्तु सदृशां स्कन्धो नरकुञ्जरवाजिनाम् ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणाद् व्रजे। समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् शुकादीनां गणे शौकमायूरतैत्तिरादयः । भिक्षादेर्भेक्षसाहस्रगार्भिणयौवतादयः
॥ ४७॥
॥४८॥
।। ४९ ॥
।। ५० ॥
।। ५१ ॥
૧ર૦
For Private And Personal Use Only