________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चमो नारककाण्डः
स्युर्नारकास्तु परेतप्रेतयात्यातिवाहिकाः । आजूर्विष्टिर्यातना तु कारणा तीव्र वेदना नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । घनोदधिघनवाततनुवातनभः स्थिताः
रत्नशर्करावालुकापङ्कधूमतम: प्रभाः । महातमः प्रभा चेत्यधोऽधो नरकभूमयः कमात्पृथुतराः सप्ताथ त्रिंशत् पञ्चविंशतिः । पञ्चदश दश त्रीणि लक्षाण्यूनं च पञ्चभिः लक्षं पञ्च च नरकावासाः सीमन्तकादयः । एतासु स्युः क्रमेणाथ पातालं वडवामुखम् बलिवेश्माधोभुवनं नागलोको रसातलम् । बिलं निर्व्यथनं कुहरं शुषिरं शुषिः छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः
षष्ठः सामान्यकाण्डः
स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् । जीवाजीवाधारक्षेत्रं लोकोऽलोकस्ततोऽन्यथा
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी । जीवः स्यादसुमान् सत्वं देहभृज्जन्युजन्तवः उत्पत्तिर्जन्मजनुषी जननं जनिरुद्भवः । जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छास आहरः । आनो बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः
૧૧૬
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
114 11
॥ ६॥
|| 6 ||
॥ १ ॥
113 11
॥ ३ ॥
118 11