________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३५५॥
।। ३५६॥
॥ ३५७ ।।
॥ ३५८ ॥
॥ ३५९ ॥
॥ ३६० ॥
भाल्लूके भालूकच्छिभल्लभल्लूकभल्लुकाः । सृगालो जम्बुक: फेरुः फेरण्ड: फेरवः शिवा घोरवासी भूरिमायो गोमायुमंगधूर्त्तकः । हूरवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखिः पृथौ गुण्डिवलोपाकौ कोकस्त्वीहामृगो वृकः । अरण्यश्वा मर्कटस्तु कपिः कोशः प्लवङ्गमः प्लवङ्गः प्लवगः शाखामृगो हरिर्वलीमुखः । वनौका वानरोऽथासौ गोलाङ्गलोऽसिताननः मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि । मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशंवराः चमूरुचीनचमराः समूरैणय॑रौहिषाः । कदली कन्दली कृष्णशारः पृषतरोहितौ दक्षिणेर्मा तु स मृगो यो व्याधैर्दक्षिणे क्षतः । वातप्रमीतिमृगः शशस्तु मृदुलोमकः शूलिको लोमकर्णोऽथ शल्ये शललशल्यको । श्वाविच्च तच्छलाकायां शललं शलमित्यपि गोधा निहाका गौधेरगौधारौ दुष्टतत्सुते । गौधेयोऽन्यत्र मुसली गोधिकागोलिके गृहात् माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहालिका । स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः स्थूलाञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छिका। कृकलासस्तु सरटः प्रतिसूर्यः शयानक: मूषिको मूषको वज्रदशनः खनकोन्दुरौ । उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने
॥३६१॥
।। ३६२ ॥
॥३६३॥
॥ ३६४ ॥
॥ ३६५ ॥
॥ ३६६ ॥
૧૧૦
For Private And Personal Use Only