________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उवरिमहिडिल्लाणं, वित्थाराणं विसेसमद्धं जं । उस्सेहरासिभइयं, वुड्डी हाणी य एगत्तो
॥ ३०९ ॥ सा चेव दोहिं गुणिया, उभओ पासम्मि होइ परिवुड्डी। . हाणी य गिरिस्स भवे, परिहायं तेसु पासेसु ॥३१० ॥ जो जत्थ उ वित्थारो, गिरिस्स तं सोहियाहि मूलिल्ला । वित्थारा जं सेसं, सो छेयगुणो उ उस्सेहो
॥ ३११ ॥ मेरुस्स तिण्णि कंडा, पुढवोवलवइरसक्करा पढमे । रयए य जायरूवे, अंके फलिहे य बीयम्मि
॥ ३१२ ॥ एगागारं तइयं, तं पुण जंबूणयामयं होइ। जोयणसहस्स पढमं, बाहल्लेणं च बीयं तु
।। ३९३ ॥ तेवट्ठि सहस्साइं, तइयं छत्तीस जोयणसहस्सा । मेरुस्स उवरि चूला, उव्विद्धा जोयणदुवीसं
॥ ३१५ ॥ एवं सव्वग्गेणं, समूसिओ मेरु लक्खमइरित्तं । गोपुच्छसंठियम्मि, ठियाइ चत्तारि य वणाई ।। ३१४ ॥ भूमीइ भद्दसालं, मेहलजुयलम्मि दोण्णि रम्माई। नंदणसोमणसाइं, पंडगपरिमंडियं सिहरं
॥३१६ ॥ बावीस सहस्साई, पुव्वावरमेरु भद्दसालवणं । अड्डाइज्जसया पुण, दाहिणपासम्मि उत्तरओ ॥ ३१७॥ पुव्वेण मंदराओ जो आयामो उ भद्दसालवणे । अट्ठासीइ विभत्तो, सो वित्थारो हु दाहिणओ ॥ ३१८ ॥ दाहिणपासे गिरिणो, जो वित्थारो उ भद्दसालवणे । अट्ठासीइगुणो सो, आयामो होइ पुग्विल्ले
॥ ३१९ ॥ चउपण्ण सहस्साइं, मेरुवणं अट्ठभागपविभत्ते । सीयासीओयाहिं, मंदरवक्खारसेलेहि
।। ३२०॥
૨૯૪
For Private And Personal Use Only