________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्यागमिकाचार्यश्रीजयतिलकरचितं निजस्मृत्यै । बन्धस्वामित्वाख्यं प्रकरणमेतच्चतुर्थं च
|| ४७॥
॥ ४
॥
भाष्यकारश्रीमजिनभद्रविजयगणिकृत ॥ त्रैलोक्यदीपिका (बृहत्संघयणी)॥ निट्ठवियअट्ठकम्म, वीरं नमिऊण तिगरणविसुद्धं । नाणमणंतमहत्थं, ता संगहणि त्ति नामेणं
॥१॥ वुच्छं ठिइ-भवणो-गाहणा य सुर-नारयाण पत्तेयं । नर-तिरिअदेहमाणं, आउपमाणं च वुच्छामि
॥ २ ॥ विरहुववाउव्वट्टे, संखं तह चेव एगसमएणं, गईरागइं च वुच्छं, सव्वेसिं आणुपुव्वीए
॥ ३ ॥ दसभवणवणयराणं, वाससहस्स ठिइ जहण्णेणं । पलिओवममुक्कोसं, वंतरियाणं वियाणिज्जा चमर बलिसारमहिअं, सेसाण सुराण आउयं वुच्छं । दाहिणदिवड्डपलियं, दो देसूणुत्तरिल्लाणं
॥५॥ अद्भुट्ठ अद्ध पंचम, पलिओवम असुर जुअल देवीणं । सेसवणदेवयाण य, देसूणद्धपलियमुक्कोसं पलियं वाससहस्सं, आइच्चाणं ठिइ वियाणिज्जा । पलियं च सयसहस्सं, चंदाण वि आउयं जाण पलिओवमं गहाणं, नक्खत्ताणं च जाण पलियद्धं । ताराण चउ जहण्ण-टुमो य देवीण विण्णेओ
॥ ८॥ पण्णास सहस्साई, पलियद्धं पंच वाससयमहियं ससि रवि गह देवीणं, पलियद्धं चउ जहण्णेणं
॥९॥
॥
६
॥
॥
७
॥
૧૯૦,
For Private And Personal Use Only